SearchBrowseAboutContactDonate
Page Preview
Page 771
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ३७ दशमप्राभृतस्य पञ्चमं प्राभृतप्राभृतम् ७५९ तु आदिमानि भवन्ति पुनः कुलोपकुलानि अभिजित् शतभिषा आर्द्रा अनुराधाः ॥१॥ अत्र 'मासाणं परिणामा' इत्युक्तेन प्रायो मासानां परिसमाप्तिबोधकानि कुलसंज्ञकानि भवन्ति, तेषां समीपवर्तीन्युपकुलानि भवन्ति, द्वयोः साहचर्यात् कुलोपकुलानि चेति । क्वचित् "मासाणं सरिसनामा" इति पाठो दृश्यते तत्र मासान्वं सदृशनामानि इत्येवं व्याख्यातव्यानीति । इत्थं कुल-उपकुल-कुलोपकुल-संज्ञाबोध त्री नक्षत्राणां नामानि नाम सदृशार्थ ज्ञापकानि प्रतिपादितानि सन्ति ॥सू० ३७॥ इतिश्री विश्वविख्यात-जगदवल्लभ-प्रसिद्धवाचक-पश्चदशभाषाकलित-ललितकलापालापकप्रविशुद्धगद्यपद्यानैकग्रन्थनिर्मापक-वादिमानमर्दक-श्री-शाहू छत्रपतिकोल्हापुरराजप्रदत्त-'जेनशास्त्राचार्य-पदविभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारी जैनाचार्य जैनधर्मदिवाकर-पूज्यश्री-घासीलाल-व्रतिविरचितायां श्री सूर्यप्रज्ञप्तिसूत्रस्य सूर्यज्ञप्तिप्रकाशिकाख्यायां व्याख्यायां दशमस्य प्राभृतस्य पञ्चमं प्राभृतप्राभृतं समाप्तमिति ॥१०-५॥ परिणाम कुल संज्ञक उपकुल संज्ञक आदि के नक्षत्र होते हैं। एवं कुलोपकुल संज्ञक नक्षत्र अभिजित् शतभिषा आर्द्रा एवं अनुराधा होते हैं ॥१॥ यहां पर (मासानां परिणामा) इस प्रकार कहने से प्रायः मासों के परिसमाति बोधक नक्षत्र कुल संज्ञक होते हैं एवं उनके समीपवर्ती उपकुल संज्ञक होते हैं। दोनों के सहचारी कुलोपकुल कहे गये हैं। कहीं पर (मासाणं सरिसनामा) इस प्रकार से पाठ दिखता है वहां पर मास के सरीखे नामवाले इस प्रकार से व्याख्या कर लेवें। इस प्रकार कुलसंज्ञक, उपकुलसंज्ञक एवं कुलोप कुलोपसंज्ञक नक्षत्रों के नाम एवं नाम के सदृश अर्थबोध का प्रतिपादन किया है । ॥ सू० ३७॥ दसवें प्राभृत का पांचवां प्राभृतप्राभृत समाप्त ॥ १०-५ ॥ अद्द , अणुराहा ॥१॥ भासाना परिणाम पुरसज्ञ४ रसज्ञ४, विगेरे नक्षत्री जय छ, કુલપકુલ સંજ્ઞક નક્ષત્ર અભિજીત શતભિષા આદ્ર અને અનુરાધા હોય છે, જેના અહીયાં (मासानां परिणामा) 2. प्रमाणे हाथी प्रायः भासानी समाप्ति मा नक्षत्र मुटस સંજ્ઞક હોય છે. અને તેમના સમીપ રહેનારા ઉપકુલ સંજ્ઞક થાય છે, એ બન્નેના સહચારી नक्षत्रने मुखोपस ४ा छ. ४यis (मासाणं सरिसनामा) 20 शतन। ५४ ४ाय छे. त्यां માસના સરખા નામવાળા આ રીતે વ્યાખ્યા કરી લેવી, આ રીતે કુલસંજ્ઞક ઉપકુલસંજ્ઞક, અને કુલપકુલસંજ્ઞક નક્ષત્રોના નામ અને નામની સમાન અર્થબંધનું પ્રતિપાદન કરવામાં भावेश छ. ॥ सू. ३७ ॥ દસમા પ્રાભૂતનું પાંચમું પ્રાભૃતપ્રાભૃત સમાપ્ત . ૧૦–પ છે શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy