SearchBrowseAboutContactDonate
Page Preview
Page 764
Loading...
Download File
Download File
Page Text
________________ ७५२ सूर्यप्रज्ञप्तिसूत्रे कहं ते कुला आहियाति वएज्जा' तावत् कथं ते कुलानि आख्यातानीति वदेत् ॥-तावत्नक्षत्रारम्भविरामादिकं त्ववगतं सम्प्रति संज्ञाविशेषमवगन्तुमीहे तावत् , भगवन् ! कथंकेन प्रकारेण ते-तवमते कुलानि-कुलसंज्ञकानि नक्षत्राणि आख्यातानि-प्रतिपादितानि इति सर्व सविस्तरं वदेत्-कथयेत् । एवमुक्ते भगवति गौतमे प्रबुद्धे शिष्ये तदविवेचनार्थ भगवानाह-'तत्थ इमे बारसकुला' तत्र इमानि द्वादशकुलानि इह भगवता न केवलं कुलान्ये वाख्यातानि किन्तु कुलानि उपकुलानि कुलोपकुलानि च आख्यातानि, ततो निर्धारणार्थ प्रतिपत्यर्थं सविशेषमाख्यातानि यथा-तत्र भगवान् गुरुः प्रतिपादयति-तत्र-तेषां कुलादीनां संज्ञाविशेषानां नक्षत्राणां मध्ये खलु इति वाक्यालङ्कारे इह सूत्रे प्राकृतत्वात् पुंस्त्वनिर्देशः, नक्षत्रेण सह साहचर्यात् इमानि-अनन्तरोच्यमानानि द्वादश संख्यकानि नक्षत्राणि कुलानि-कुलसंज्ञकानि सन्ति । 'इमे' इमानीति च प्रतिपदमभिसम्बध्यते ॥ 'इमे बारस उवकुला, इमे चत्तारि कुलोचकुला' इमानि द्वादश उपकुलानि, चत्वारि कुलोपकुलानि ॥पांचवें प्राभृतप्राभृत में कुलोपकुलादि संज्ञा विषयक प्रश्नसूत्र का कथन करते हैं-'ता कहं ते कुला आहियाति वएज्जा' नक्षत्रों के आरम्भ एवं समाप्ति विषयक कथन सम्यक्तया ज्ञात हुवा, अब संज्ञाविशेष को जानने के लिये भगवान को प्रश्न करते हुवे कहते हैं कि हे भगवन् किस प्रकार से आप के मत से कुलसंज्ञक नक्षत्र कहे हैं-इस विषय में सविस्तर कहिये, इस प्रकार श्रीगौतमस्वामी के प्रश्न करने पर इसके उत्तर में भगवान कहते हैं-(तत्थ इमे बारस कुला) इन मे बारह नक्षत्र कुलसंज्ञक हैं । यहां पर भगवानने केवल कुलसंज्ञक नक्षत्र ही नहीं कहे हैं परंतु कुलसंज्ञक, एवं कुलोपकुल संज्ञक नक्षत्रों का प्रतिपत्ति एवं निर्धारणार्थ कथन किया है, जैसे कि-उन कुलादि सविशेषसंज्ञा विशेषवाले नक्षत्रों में यहां पर सूत्र में प्राकृत होने से पुल्लिग निर्देश किया है, अनन्तर कथ्यमान बारह संख्यात्मक नक्षत्र कुलसंज्ञक कहे या पायभा प्राभृतामृतमा ५४ा संज्ञान सभा प्रश्न सूत्र -(ता कहते कुला आहियाति वएज्जा) नक्षत्राना सार भने समातिना समयमा ४२८ ४थन सारी रात જાણવામાં આવેલ છે. હવે સંજ્ઞા વિશેષને જાણવા માટે ભગવાનને પ્રશ્ન કરતાં કહે છે-કે હે ભગવાન આપના મતથી કેવી રીતે કુલસંજ્ઞક નક્ષત્ર કહેલા છે? આ વિષયમાં વિરતાર પૂર્વક આપ કહી સમજાવે. આ પ્રમાણે શ્રી ગૌતમસ્વામીએ પ્રશ્ન પૂછવાથી આના ઉત્તરમાં भगवान् ४ छ-(तत्थ इमे बारस कुला) 21 नक्षत्रामा पा२ नक्षत्र सज्ञ छ, । કથનથી અહીંયાં ભગવાને કેવળ કુલસંજ્ઞક નક્ષત્રોનું જ કથન કરેલ નથી, પરંતુ કુલસંજ્ઞક ઉપકલસંજ્ઞક અને કુલપકુલ સંજ્ઞક નક્ષત્રની પ્રતિપત્તિ તથા નિર્ધાણાર્થનું પણ કથન કરેલ છે. જેમ કે-એ કુલાદિ સવિશેષ સંજ્ઞા વિશેષવાળા નક્ષત્રોમાં અહીંયાં સૂત્રમાં પ્રાકૃત હોવાથી પુલિંગથી નિર્દેશ કરેલ છે, હવે પછી કહેવામાં આવનારા બાર સંખ્યાત્મક શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy