SearchBrowseAboutContactDonate
Page Preview
Page 710
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिसूत्रे तानि द्वयर्द्धक्षेत्राणि अत एव पञ्चचत्वारिंशन्मुहूर्तानि-पश्चचत्वारिंशन्मुहूर्त्ततुल्यक्षेत्र व्याप्तानि प्रज्ञतानि-ततुल्यक्षेत्रगतानि कयितानि सन्ति इति गौतमस्य विशेषाश्रयं प्रश्नविशेषं श्रुत्वा भगवान् प्रतिवचनमाह-'ता एएसिणं' इत्यादि,-'ता एएसि णं अटाचीसाए णक्खत्ताणं तत्थ जे ते णक्खत्ता पुव्र्वभागा समक्खेत्ता तीसइमुहुत्ता पण्णता तेणं छ' तावत् एतेषा मष्टाविंशतिनक्षत्राणां तत्र यानि तानि नक्षत्राणि पूर्वभागानि समक्षेत्राणि त्रिंशन्मुहुर्तानि प्रज्ञसानि तानि खलु षट् ।।-भगवान बोधयति-तावत्-विशेषविवेचनं श्रूयतां तावत् एतेषांपूर्वतः प्रतिपादितानामष्टाविंशते नक्षत्राणां मध्ये वर्तमानानि तादृशानि यानि तानि नक्षत्राणि तथाभूतानि सन्ति यानि खलु नक्षत्राणि पूर्वभागानि-दिवा पूर्वभागव्याप्तानि-दिवसस्य पूर्वभागगश्चन्द्रयोगस्यादि मधिकृत्य विद्यते येषां तानि पूर्वभागानि समक्षेत्राणिसम्पूर्णाहोरात्रव्याप्तानि सम-सम्पूर्ण महोरात्रप्रमितं क्षेत्रं चन्द्रयोगमधिकृत्य विद्यते येषां तानि समक्षेत्राणि अत एव त्रिंशन्मुहूर्तानि-नाक्षत्रि घटिका तुल्य कालव्याप्तानि यानि नक्षत्राणि प्रज्ञप्तानि-प्रतिपादितानि सन्ति, तानि नक्षत्राणि षट्--षट् संख्याकानि सन्ति, तेषां नामानि यथा-'तं जहा-सुव्वापोधया कत्तिया मया पुव्याफागुणी मूलो पुव्वासाढा' रात्रि प्रमित क्षेत्र जिसका हो वह द्वधर्ध क्षेत्रवाले कहे गये हैं, अत एव पैंतालीस मुहर्त तुल्य क्षेत्र व्याप्त कहे गये हैं. इस प्रकार श्री गौतमस्वामी के विशेषाश्रयात्मक प्रश्नको सुन करके इसका उत्तर देते हुवे भगवान कहते हैं(ता एएसि णं अट्ठावोसाए णक्खत्ता णं तत्थ जेते णवत्ता पुत्वं भागा समक्खेत्ता तीसइ मुहुत्ता पण्णत्ता तेणं छ) पहले प्रतिपादित किये गये अठाईस नक्षत्रों में वर्तमान ऐसे नक्षत्र होते हैं जो नक्षत्र दिवस के पूर्वभाग में व्याप्त होते हैं तथा समक्षेत्र वाले माने सम्पूर्ण अहोरात्र व्याप्त अर्थात् सम्पूर्ण अहोरात्री प्रमित क्षेत्र को चन्द्र के साथ योग करके रहे वह समक्षेत्र कहे जाते हैं इस प्रकार के तीसमुहूर्तात्मक अर्थात् नक्षत्र घटिका तुल्य काल व्याप्त जो नक्षत्र होते हैं ऐसे नक्षत्र छह कहे गये हैं, इन के नाम इस प्रकार से हैं-(तं હોય તે દ્વધ ક્ષેત્રવાળા કહેવાય છે. તેથી જ પિસ્તાલીસ મુહૂર્ત તુલ્યક્ષેત્ર વ્યાપ્ત કહેલા છે. આ પ્રમાણે શ્રી ગૌતમસ્વામીના વિશેષ પ્રકારના પ્રશ્નને સાંભળીને તેનો ઉત્તર આપતા सापान ४ छ -(ता एएसि णं अट्ठावीसार णखत्ताणं तत्थ जे ते णखत्ता पुव्वंभागा समवेत्त तीसइ मुहुत्ता पण्णत्ता ते णं छ) ५९i प्रतिपादन ७२कामा मास म४यावीस નક્ષત્રમાં રહેલા એવા કેટલા નક્ષત્રો હોય છે કે જે નક્ષત્ર દિવસના પૂર્વ ભાગમાં વ્યાપ્ત રહે છે તથા સમક્ષેત્રવાળા એટલે કે સંપૂર્ણ અહેરાત્ર વ્યાપ્ત અર્થાત્ સંપૂર્ણ અહોરાત્ર જેટલા ક્ષેત્રને ચંદ્રની સાથે એગ કરીને રહે તે સમક્ષેત્રવાળા નક્ષત્ર કહેવાય છે. આ પ્રમાણે ત્રીસ મુહૂર્તાત્મક અર્થાત્ નક્ષત્ર ઘટિકાતુલ્ય કાળ વ્યાપ્ત જે નક્ષત્ર હોય છે તેવા ७ नसत्रो ४६ छ. तेना नाभा २॥ प्रमाणे छे. (तं जहा-पुव्वापोदुवया, कत्तिया मषा શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy