SearchBrowseAboutContactDonate
Page Preview
Page 708
Loading...
Download File
Download File
Page Text
________________ ६९६ सूर्यप्रज्ञप्तिसूत्रे कृत्य मुहूर्त्ता विद्यन्ते येषां तानि पञ्चदशमुहूर्त्तानि भागानि प्रज्ञप्तानि - प्रतिपादितानि सन्तीत्यर्थः ॥ तथा च सन्ति तादृशान्यपि नक्षत्राणि यानि खलु नक्षत्राणि उभयं भागानि - दिवसरात्रिगतानि - उभयं - दिवसरात्री तस्य दिवसस्य राजेश्व भागानि - उभयभागगतानि चन्द्रयोगस्यादि मधिकृत्य विद्यते भागो येषां तानि उभयभागगतानि द्वयर्द्धक्षेत्राणि - सार्दैकमात्रक्षेत्र व्याप्तानि - द्वितीयमर्द्ध यस्य तद्द्वयर्द्ध - साईमित्यर्थः सार्द्धमहोरात्रप्रमितं क्षेत्र विद्यते येषां तानि द्वयर्द्धक्षेत्राणि, अतएव पञ्चचत्वारिंशन्मुहूर्त्तानि यतो हि एकस्मिन् नाक्षत्रि अहोरात्रे त्रिंशन्मुहूर्त्ताः प्रकल्पिताः सन्ति तेन सार्दैकस्मिन्नहोरात्रे पञ्चचत्वारिंशन्मुहर्त्ताः युक्तियुक्ता एव प्रकल्पिता इत्यर्थः । तेनोक्तं द्वद्यर्द्धक्षेत्राणि पञ्चचत्वारिंशन्मुहूर्त्तानि प्रज्ञप्तानि - यथा तथा प्रतिपादितानि सन्ति । एवं वीतरागेण केवलज्ञानवता भगवता महावीरस्वामिना सामान्येनोक्ते सति विशेषबोधार्थ पुनर्भगवान् गौतमः पृच्छति - 'ता एएसि णं अट्ठावीस ए णक्खत्ताणं करे णक्खत्ता पुव्वंभागा समक्खेत्ता तीसह मुहुत्ता पण्णत्ता' तावत् एतेषामष्टाविंशति नक्षत्राणां कतराणि नक्षत्राणि पूर्वभागानि समक्षेत्राणि त्रिंशन्मुहूर्त्तानि प्रज्ञप्तानि ॥ उभयभाग माने दिवस रात्रि गत उभय माने दिवस रात्री इस दिवस रात्रि का जो भाग वह उभय भाग कहे जाते हैं अर्थात् द्व्यर्धक्षेत्र अर्थात् देढक्षेत्र व्याप्त माने सार्ध अहोरात्र प्रमित जिसका क्षेत्र हो वह इयर्धक्षेत्र अत एव पैंतालीस मुहूर्त कारण की एक नक्षत्र संबंधी अहोरात्र में तीस मुहूर्त कल्पित किये जाते हैं अतः देढ अहोरात्र में पैंतालीस मुहूर्त युक्तियुक्त हो कल्पित किये गये हैं एतएव कहा है कि र्धक्षेत्र नक्षत्र पैंतालीस मुहूर्त प्रज्ञप्त किये हैं, इस प्रकार यथार्थ प्रतिपादित किये गए हैं, इस प्रकार वीतराग केवलज्ञानवान् भगवान् महावीरस्वामी ने सामान्य प्रकार से कहने पर विशेष बोध के लिये श्रीगौतमस्वामी फिरसे पूछते हैं - (ता एएसि णं अट्ठावीसाए णक्खत्ताणं कयरे णक्खत्ता पुव भागा समक्खेत्ता तीसह मुहुत्ता पण्णत्ता) श्री गौतमस्वामी कहते हैं कि પાદિત કરેલ છે. તથા એવા પણ નક્ષત્ર છે. કે જે નક્ષત્ર ઉભય ભાગ એટલે કે દિવસ રાત્રિગત ઉભય એટલે વિસરાત આ વિસરાત્રિના જે ભાગ તે ઉભય ભાગ કહેવાય છે. એટલે કે ઢચ ક્ષેત્ર અર્થાત્ દોઢ ક્ષેત્ર વ્યાપ્ત એટલે સાં અહેરાત્ર જેટલુ જેનુ ક્ષેત્ર હાય તે ઢચ ક્ષેત્ર એટલે કે પિસ્તાલીસ મુહૂત કારણ કે એક નક્ષત્ર સબધી અહેારાત્રમાં ત્રીસ મુહૂત કલ્પિત કરવામાં આવે છે. તેથી દોઢ અહારાત્રમાં પિસ્તાલીસ મુહૂત યુક્તિ યુક્ત જ કલ્પિત કરેલ છે. તેથી જ કહ્યું છે કે દ્રક્ષેત્ર નક્ષત્રના પિસ્તાલીસ મુહૂત પ્રાપ્ત કરેલ છે. તે આ રીતે યથાર્થ જ પ્રતિપાદિત કરેલ છે. આ પ્રમાણે વીતરાગ કેવળજ્ઞાનવાત્ ભગવાન મહાવીરસ્વામીએ સામાન્ય પ્રકારથી કહેવાથી તે વિશેષ પ્રકારથી भगुवा भाटे श्रीगौतमस्वामी इरीथी पूछे छे - (ता एएसि णं अट्ठावीसाए णक्खत्ताणं कयरे णवत्ता पूव्वभागा समक्खेत्ता तीसइमुहुत्ता पण्णत्ता) श्रीगौतमस्वामी आहे छे उन्हे શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy