SearchBrowseAboutContactDonate
Page Preview
Page 694
Loading...
Download File
Download File
Page Text
________________ ६८२ सूर्यप्रज्ञप्तिसूत्रे जोएंति ते णं छ, तं जहा - उत्तगभद्दवया रोहिणी पुणव्वसू उत्तराफग्गुणी विसाहा उत्तरासाठा || सू० ३४|| छाया - तावदेतेषां खलु अष्टाविंशति नक्षत्राणां सन्ति नक्षत्राणि यानि खलु चतुरोहोरात्रान् षट् च मुहूर्त्तान् सूर्येण सार्द्ध योगं युञ्जन्ति, सन्ति नक्षत्राणि यानि खल पट्अहोरात्रान् एकविंशतिं च मुहूर्त्तान् सूर्येण सार्द्धं योगं युज्जन्ति, सन्ति नक्षत्राणि यानि खलु त्रयोदश अहोरात्रान् द्वादश च मुहूर्त्तान् सूर्येण सार्द्धं योगं युञ्जन्ति, सन्ति नक्षत्राणि यानि खलु विंशतिम् अहोरात्रान् त्रीणि मुहूर्त्तान् सूर्येण सार्द्ध योगं युञ्जन्ति । तावत् एतेषां खलु अष्टाविंशति नक्षत्राणां कतराणि नक्षत्राणि यानि चतुरोऽहोरात्रान् षट् च मुहूर्त्तान् सूर्येण सार्द्ध योगं युञ्जन्ति कतराणि नक्षत्राणि यानि खलु षट् अहोरात्रान् एकविंशतिं मुहूर्त्तान् सूर्येण सार्द्ध योगं युज्जन्ति, कतराणि नक्षत्राणि यानि खलु त्रयोदश अहोरात्रान् द्वादशमुहूर्त्तान् सूर्येण सार्द्धं योगं युञ्जन्ति, कतराणि नक्षत्राणि यानि खलु विंशतिम् अहो - रात्रान् सूर्येण सार्द्धं योगं युञ्जन्ति । तावत् एतेषां खलु अष्टाविंशति नक्षत्राणां तत्र यानि तानि नक्षत्राणि यानि खलु चतुरोऽहोरात्रान् षट् च मुहूर्त्तान् सूर्येण सार्द्ध योगं युज्जन्ति, तत् खलु अभिजित् । तत्र यानि तानि नक्षत्राणि यानि खलु षट् अहोरात्रान् एकविंशतिं च मुहूर्त्तान् सूर्येण सार्द्ध योगं युञ्जन्ति, तानि खलु षट्, तद्यथा - शतभिषा भरणी आर्द्रा आश्लेषा स्वाती ज्येष्ठा, तत्र यानि तानि त्रयोदश अहोरात्रान् द्वादशमुहुर्त्तान् सूर्येण सार्द्ध योगं युञ्जन्ति तानि खलु पञ्चदश, तद्यथा-श्रवणो धनिष्टा पूर्वभाद्रपदा रेवती अश्विनी कृत्तिका मृगशिरा पुष्यं मघा पूर्वाफाल्गुनी हस्त चित्रा अनुराधा मूलं पूर्वाषाढा, तत्र यानि तानि नक्षत्राणि यानि खलु विंशतिम् अहोरात्रान् त्रीन् च मुहुत्तोंन सूर्येण सार्द्धं योगं युञ्जन्ति तानि खलु षट्, तद्यथा - उत्तरभाद्रपदा रोहिणी पुनर्वसू उत्तरफाल्गुनी विशाखा उत्तराषाढा || सू० ३४ ॥ || दशमस्य द्वितीयं प्राभृतप्राभृतम् ॥ टीका - दशमप्राभृतस्य प्रथमप्राभृतप्राभृते नक्षत्राणां चन्द्रेण साकं योगं सम्यग् विविच्य सम्प्रति - सूर्येण सह योगम् अभिदिधित्सुराह - 'ता एएसि णं' इत्यादिना - 'ता एएस णं अट्ठावीसre णक्खत्ताणं अस्थि णक्खत्ते जे णं चत्तारि अहोरते छच्च मुहुत्ते टीकार्थ- दसवें प्राभृत के पहले प्राभृतप्राभृत में नक्षत्रों के चन्द्र के साथ योग का सुचारुरूप से विवेचन किया गया है । अब सूर्य के साथ नक्षत्रों के योग बताने के लिये कहते हैं - ( ता एएसि णं अट्ठावीसाए णक्खत्ताणं अस्थि णक्खते जेणं चत्तारि अहोरत्ते छच्च मुहुत्ते सूरेण सद्धिं जायं जोएंति) नक्षत्रों ટીકા –દસમાં પ્રાભુતના પહેલા પ્રામૃત પ્રભૃતમાં નક્ષત્રોના ચંદ્રની સાથેના યાગનુ સારી રીતે વિવેચન કરવામાં આવેલ છે. હવે સૂર્યની સાથે નક્ષત્રોના યાગ બતાવવા માટે ईथन श्वामां आवे छे - ( ता एएसि णं अट्ठावीसाए णक्खत्ताणं अस्थि णक्खत्ते जे શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy