SearchBrowseAboutContactDonate
Page Preview
Page 692
Loading...
Download File
Download File
Page Text
________________ ६८० सूर्यप्रज्ञप्तिसूत्रे तेषां नामानि-उत्तराभाद्रपद् रोहिणी पुनर्वसू उत्तराफल्गुनी विशाखा उत्तराषाढेति षट्नक्षत्राणि पञ्च चत्वारिंशन्मुहूर्तान् चन्द्रेण सह योगं प्रयुञ्जन्ति चन्द्रेण सह युति मश्नुवते, एतेषामपि षण्णनक्षत्राणां प्रत्येकं कालमधिकृत्य सीमाविष्कम्भो मुहूर्तगतसप्तपष्टिभागानां पूर्ववत् गणितप्रक्रियया इत्थं सिध्यति-१००५४ ३-३०१५ जातानि पञ्चदशोत्तराणि त्रीणि सहस्राणि ततस्तेषां सप्तषष्टया भागे हृते लब्धाः ३०१५-६७-४५ पञ्चचत्वारिंशन्मुहूर्ताः । इदमेवोक्तं ग्रन्थान्तरेषु यथा-'तिण्णेव उत्तराई पुणव्वसू रोहिणी विसाहा य । एए छण्णक्खत्ता पणयालमुहुत्तसंजाया ॥ त्रीण्युत्तराणि पुनर्वसू रोहिणी विशाखा च । एतानि पण्णक्षत्राणि पञ्चचत्वारिंशन्मुहूर्तसंयोगानि । इति अन्यच्चोक्तं यथा 'अवसे या णक्खत्ता पण्णरसएहंति, तीसइमुहत्ता । चंदंमि एस जोगो णवत्ताणं समक्खाओ ।।' अवशेषानि नक्षत्राणि पश्चदश भवन्ति । त्रिंशन्मुहर्त्तान् चन्द्रे एप योग नक्षत्राणां समाख्यातां, इत्यादीनि प्रकार से हैं-उत्तराभाद्रपदा, रोहिणी पुनर्वसु, उत्तरफग्गुणी विशाखा एवं उत्तराषाढा इस प्रकार ये छह नक्षत्र पैंतालीस मुहूर्त पर्यन्त चन्द्र के साथ योग करते हैं, माने चन्द्र के साथ युतिरूप से रहते हैं। ये छहों नक्षत्रों के प्रत्येक का काल को अधिकृत कर के सीमाविष्कंभ मुहूर्त गत सरसठ भागों में से पूर्ववत् गणित प्रक्रिया से इसप्रकार सिद्ध होता है १००५४ ३३०१५ । तीन हजार पंद्रह होते हैं उनको सरसठ से विभाजित करे तो ३०१५.६७ =४५ पैंतालीस मुहर्त हो जाते हैं। ग्रन्थान्तर में भी इसी प्रकार कहा है(तिण्णेव उत्तराई पुणब्वस रोहिणी विसाहा य, एए छ णक्खत्ता पणयालमुहुत्तसंजाया) तीन उत्तरा पुनर्वसु रोहिणी एवं विशाखा ये छह नक्षत्र पैंतालीस मुहूर्त से संयुक्त होते हैं। अन्यत्र भी इस प्रकार से कहा है(अवसेया णक्खत्ता पण्णरसहुंति, तीसइ मुहुत्ता । चंदमि एए जोगो णक्खत्ता णं समक्खायो) अवशिष्ट नक्षत्र पंद्रह होते हैं कि जो तीस मुहूर्त पर्यन्त તેના નામ આ પ્રમાણે છે-- ઉત્તરાભાદ્રપદા, રોહિણી, પુનર્વસુ, ઉત્તરાફાલ્વની, વિશાખા, અને ઉત્તરાષાઢા આ પ્રમાણે આ છે નક્ષત્રો પિસ્તાલીસ મુહૂર્ત પર્યન્ત ચંદ્રની સાથે યોગ કરે છે. અર્થાત્ ચંદ્રની સાથે યુતિ રૂપે રહે છે. એ છએ નક્ષત્રોના દરેકના કાળને અધિકૃત કરીને સીમા વિષ્ફભ મુહૂર્તના સડસઠ ભાગમાંથી પહેલાં કહેલ ગણિત પ્રક્રિયાથી આ પ્રમાણે સિદ્ધ થાય છે. ૧૦૦૪૩=૩૦૧૫ ત્રણ હજારને પંદર થાય છે. આને સડસઠથી ભાગવામાં આવે તો ૩૦૧૫- ૬૭=૪૫ પિસ્તાલીસ મુહૂત થઈ જાય છે. અન્ય ગ્રન્થમાં पY PAL प्रमाण ४० छ.-(तिण्णेव उत्तराई, पुणव्वसू रोहिणी विसाहाय, एए छ णक्खत्ता पणयालमुहुत्ता संजाया) त्राण उत्तरा, पुनसु २डियो मने विश 241 ७ नक्षत्रो पिस्तीस मुडूतथी यु-१ डाय है. मी ५ मा प्रमाणे ४हेस छ.-(अवसे या णखत्ता पण्णरसहुति तीसइ मुहुत्ता, । चमि एए जोगो णक खत्तागं समक्खायो । શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy