SearchBrowseAboutContactDonate
Page Preview
Page 690
Loading...
Download File
Download File
Page Text
________________ ६७८ सूर्यप्रज्ञप्तिसूत्र पण्णरसमुहुत्तसंजोया ॥२॥ तथा च तत्र-तेषु अष्टाविंशति नक्षत्रेषु यानि नक्षत्राणि त्रिंशतं मुहूर्तान् यावच्चन्द्रेण सह योगं युञ्जन्ति तानि नक्षत्राणि पश्चदश संख्याकानि सन्ति । तद्यथा-'तत्य जे ते णक्खत्ता जेणं तीसं मुहत्तं चंदेण सद्धिं जोयं जोएंति ते पण्णरस, तं० -सवणे धणिट्ठा पुव्वाभदवया रेवई अस्सिगी कत्तिया मग्गसिर पुस्सा महा पुव्वाफग्गुणी हत्थो चित्ता अणुराहा मूलो पुब्बआसाढा' तत्र यानि तानि नक्षत्राणि यानि खलु त्रिंशतं मुहूर्तान् चन्द्रेण सार्द्ध योगं युञ्जन्ति तानि पञ्चदश, तं०-तद्यथा-श्रवणा धनिष्ठा पूर्वभाद्रपदा रेवती अश्विनी कृत्तिका मृगशिरा पुष्यं मघा पूर्वाफल्गुनी हस्तः चित्रा अनुराधा मूलं पूर्वापाढा ।।-तत्र-तेषामष्टाविंशति नक्षत्राणां मध्ये यानि नक्षत्राणि मुहतानां त्रिंशतं चन्द्रेण सह योग मश्नुते तानि पञ्चदश संख्याकानि सन्ति । तद्यथा-तेषां नामानि-श्रवणा धनिष्ठा पूर्वभाद्रपदा रेवती अश्विनी कृत्तिका मृगशिरा पुष्पं मघा पूर्वाफाल्गुनी, हस्तः चित्रा अनुभिसया भरणीए अद्दा अस्सेस साई जिट्टाए, पंचोत्तरं सहस्सं भागाणं सीमा विक्खं भो) अब यह १००५ एक हजार पांच का सरसठसे भाग किया जावे तो १००५-६७=१५ पंद्रह मुहर्त होते हैं। अन्य ग्रन्थान्तर में कहा भी है-(सयभिसया भरणीओ अद्दा अस्सेस साइजिट्ठा य एए छण्णक्खत्ता, पण्णरसमुहत्तसंजोया ॥२॥ तथा उन अठाइस नक्षत्रों में जो नक्षत्र तीस मुहूर्ता को यावत् चन्द्र के साथ योग करते हैं, ऐसे नक्षत्र पंद्रह होते हैं जो इस प्रकार से है-(तत्थ जे ते णक्खत्ता जे णं तीसं मुहत्तं चंदेणं सद्धिं जोयं जोएंति ते पण्णरस, तं जहा-सवणे धनिट्ठा पुव्वाभवया रेवई अस्सिणी कत्तिया मग्गसिर पुस्सो महा पुव्वाफग्गुणी हत्थो चित्ता अणुराहा मूलो पुच आसाढा) उन अठावीस नक्षत्रों में जो नक्षत्र तीस भाग पर्यन्त चन्द्र के साथ योग करते हैं ऐसे पन्द्रह नक्षत्र होते हैं उनके नाम इस प्रकार से हैं श्रवण, धनिष्ठा, पूर्वभाद्रपदा, रेवती अश्विनी कृत्तिका मृगशिरा यातेर २ थाय छे, मी ४यु ५४ छ, (सयभिसया, भरणी य, अद्दा, अस्सेस साई जिद्राए । पंचोत्तर सहस्सं भागाणं सीमविक्खंभो) - १००५ से १२ पायने ससथा ભાગવામાં આવે તે ૧૦૦૫-૬૭=૧૫ પંદર મુહૂર્ત થાય છે. અન્યત્ર ગ્રન્થાતરમાં કહ્યું पए छ-(सयभिसया भरणीओ अद्दा, अस्सेस साइ जिद्वा य । एए छण्णक्खत्ता पण्णरस मुहुत्तसंजोया ॥२॥ तथा मा म४यावीस नक्षत्रोमा नक्षत्र नीस मुड़त पयत यावत् यद्रनी साथे या ४२ छ. मेवा नक्षत्रो ५४२ छ. ते या प्रमाणे छ. (तत्थ जे ते णक्खत्ता जे णं तीसं मुहुत्तं चंदेण सद्धिं जोयं जोएंति ते पण्णस्स, तं जहा-सवणे धणिट्ठा पुव्वाभवया, रेवई अस्सिणी कत्तिया, मग्गसिर पुस्सो, महा, पुवाफारगुणी हत्थो चित्ता अणुराहा मूलो पुव्वा आसाढा) से मध्यावीस नक्षत्रोमा हे नक्षत्र त्रीस भुत पर्यन्त यंद्रनी साथे ચિગ કરે છે, એવા પંદર નક્ષત્રો હોય છે તેના નામે જે આ પ્રમાણે છે-શ્રવણ, ધનિષ્ઠા, શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy