SearchBrowseAboutContactDonate
Page Preview
Page 657
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ३१ नवमं प्राभृतम् रभिनिःसृता लेश्यास्ताडयमाना अस्या रत्नप्रभायाः पृथिव्याः बहुसमरमणीयाद् भूमिभागात यावति सूर्य उच्चस्त्वेन एतावता एतेन अध्वना एकेन छायानुमानप्रमाणेन अनुमीयते, तत्र स सूर्य एकपौरुषी छायां निवर्तयति ।।-एक पौरुषिच्छाया वादिन एवंवक्ष्यमाणप्रकारकं स्वमतं कथयन्ति, तावदिति प्रागवत् सूर्यस्य सर्वाधस्तनात-नीचतरस्थानात् सूर्यप्रतिधेः-सूर्यप्रतिधानात्-सूर्यस्थानात्-सूर्यनिवेशा दित्यर्थः, बहिरभि निःसृताबाह्यगता या लेश्या स्ताभि लेश्याभि स्ताडयमानाभि रभिहन्यमानाभि रस्याः-पुरोवतमानायाः रत्नप्रभायाः रत्नप्रभा प्रभासितायाः पृथिव्याः बहुसमरमणीयात्-अधिकतर समतलभूभागशोभनात् भूमिभागात्-समतलभूप्रदेशादित्यर्थः यावति-यत्तुल्ये प्रदेशे सूर्यः ऊर्ध्वम्-उपरितनम् उच्चैस्त्वेन व्यवस्थित एतावता-एतत्तुल्येन अध्वना-मार्गेण, एकेनएकसंख्याप्रमाणेन छायानुमानप्रमाणेन प्रकाश्यस्य वस्तुनो यदुद्देशतः प्रमाण मनुमीयते तेनेत्यर्थः, अत्र सूत्रे अध्वशब्दस्य स्त्रीत्वेन निर्देशः प्राकृतत्वात् । इह आकाशे सूर्य समीपे प्रकाश्यस्य वस्तुनः प्रमाणं साक्षात् परिग्रहीतुं नैव शक्यते, तेजः पुञ्जाधिकात् , किन्तु देशविशेषतः स्थानविशेषतो वा अनुमानेन परिग्रहीतुं शक्यते, अतएवोक्तं छायानुमानप्रमाणेनेति ॥ 'उमाए' अवमितः-परिच्छिन्नो यो देशविशेषः प्रदेशो वा-यस्मिन् प्रदेशे समागतः से माने सूर्य के निवेश स्थान से बाहर निकली हुई जो लेश्या उन लेश्या से ताडित होती हुई इस रत्नप्रभा पृथिवी के समतल भूभाग से जितने प्रमाण वाले प्रदेश में सूर्य ऊपर व्यवस्थित होता है-इतने प्रमाण से तुल्य मार्ग से एक संख्या प्रमाण वाले छायानुमानप्रमाणवाली प्रकाश्य वस्तु का जिस उद्देश से प्रमाण का अनुमान किया जाता है उस से (यहां पर सूत्र में अध्व शब्द को स्त्रीलिंग से कहाहै, सो प्राकृत होने से इस प्रकार कहा है) यहां आकाश में सूर्य के समीप प्रकाश्य वस्तु का प्रमाण साक्षात् कहने का शक्य न होने से अनुमान प्रमाण कहा है कारण की तेज:पुंज की अधिकता होने से परंतु देश विशेष से अथवा स्थान विशेष से अनुमान से कहना शक्य होता है, अतएव छायानुमान प्रमाण से ऐसा कहा है। (उमाए) अवमित माने બહાર નીકળેલ જે લેશ્યા એ વેશ્યાથી તાડિત થતી આ રત્નપ્રભા પૃથ્વીના સમતલ ભૂભાગથી જેટલા પ્રમાણવાળા પ્રદેશમાં સૂર્ય ઉપર વ્યવસ્થિત થાય છે, એટલા પ્રમાણથી સરખા માર્ગથી એક સંખ્યા પ્રમાણવાળા છાયાનુમાન પ્રમાણવાળી પ્રકાશ્ય વસ્તુના પ્રમાણનું અનુમાન છે ઉદ્દેશથી કરવામાં આવે છે. તેનાથી (અહીંયાં સૂત્રમાં અવ શબ્દને સ્ત્રીલિંગથી કહેલ છે, તે પ્રાકૃત હોવાથી આ પ્રમાણે કહ્યું છે) આકાશમાં સૂર્યની સમીપ પ્રકાશ્ય વસ્તુનું પ્રમાણ સાક્ષાત્ કહેવું શક્ય ન હોવાથી અનુમાન પ્રમાણુ કહેલ છે, કારણ કે તેજપુંજનું અધિક પણું હોવાથી. પરંતુ દેશ વિશેષથી અથવા સ્થાન વિશેષથી અનુમાનથી કહેવું શક્ય થાય छ. तथा ०८ छायानुमान प्रमाथी तभ ४ छ, (उमाए) अपभित मेटले परिछिन्न શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy