SearchBrowseAboutContactDonate
Page Preview
Page 623
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ३० नवमं प्राभृतम् यन् सूर्यस्त्वया भगवन्नाख्यात इति वदेदिति तात्पर्यार्थः । एवं भगवता गौतमेन प्रश्ने कृते सति भगवान् महावीरस्वामी संक्षेपतस्तद्विषये यावन्त्यः प्रतिपत्तयः परतीथिकानां सन्ति तावती रुपदर्शयति-'तत्थ खलु इमाओ तिण्णि पडिवत्तीओ पण्णत्ताओ' तत्र खलु इमास्तिस्रः प्रतिपत्तयः प्रज्ञप्ताः । तत्र-तस्याः पौरुण्या श्छायायाः प्रमाणान्वेषणचिन्तायां प्रथमतस्तावत् इमाः-वक्ष्यमाणस्वरूपा स्तापक्षेत्रविषयस्वरूपाश्च खलु-इति निश्चितं-तिस्रःप्रकार त्रयस्वरूपाः प्रतिपत्तयः-मतान्तरभूताः प्रज्ञप्ताः-आख्याता:-कथिताः सन्ति 'तत्थ एगे एवमाहंसु-ता जे णं पोग्गला सूरियस्स लेस्सं फुसंति ते णं पोग्गला संतप्पंति, तेणं पोग्गला संतप्पमाणा तदणंतराई बायराइं पोग्गलाई संतावेंतीति एस णं से समिते तावक्खेत्ते' तत्र एके एवमाहुस्तावत् ये खलु पुद्गलाः सूर्यस्य लेश्यां स्पृशन्ति ते खलु पुद्गलाः संतप्यन्ते ते खल पुद्गलाः सन्तप्यमाना स्तदनन्तरान् बाह्यान् पुद्गलान् सन्तापयन्ति, एतत् खलु तस्य समितं तापक्षेत्रम् ।।-तत्र-तेषां त्रयाणां मतान्तरवादिनां परतीथिकानां मध्ये एके-प्रथमास्तीर्थान्तरीयाः एवम्-अनन्तरोच्यमानस्वरूपं स्वमतमाहुःउत्पन्न करता है इस विषय में हे भगवन् आप का मत कहिए इस प्रकार श्री गौतमस्वामी के प्रश्न करने पर भगवान महावीर स्वामी इस विषय संबंधी परमत की मान्यता रूप प्रतिपत्तियां है, उनको संक्षेप से कहते हैं-(तस्थ खलु इमाओ तिन्नि पडिवत्तीओ पण्णत्ताओ) पौरुषीछाया के प्रमाण विषय में ये वक्ष्यमाण स्वरूपवाली तापक्षेत्र विषय में उक्त स्वरूपा तीन प्रकार की अन्य मतान्तर रूप प्रतिपत्तियां कही गई है। जो इस प्रकार है (तत्थ एगे एवमासु-ता जे णं पोग्गला सूरियस्स लेस्सं फुसंति तेणं पोग्गला संतप्पंति, ते णं पोग्गला संतप्पमाणा तदणंतराइं बायराई पोग्गलाई संतावेंतीति, एस णं समिते तावक्खेत्ते) उन तीन मतान्तरवादीयों में पहला तीर्थान्तरीय इस अनन्तर कथ्यमान स्वरूपवाला स्वमत का कथन करता हवा कहता है कि जो पुद्गल सूर्य की लेश्या को स्पर्श करते है, वे ही पुदगल હે ભગવાન આપને મત અમને કહો. આ પ્રમાણે શ્રી ગૌતમસ્વામીના પૂછવાથી ભગવાન મહાવીરસ્વામી આ વિષયમાં અન્ય મતવાદીની માન્યતા રૂપ પ્રતિપત્તિ સંક્ષેપની કહે छे (तत्थ खलु इमाओ तिन्नि पडिवत्तीओ पण्णत्ताओ) पोथी छायाना प्रभान सभा આ કમાન સ્વરૂપવાળી તાપક્ષેત્રના વિષયમાં કહેલી ત્રણ પ્રકારની અન્ય મતાન્તર રૂપ પ્રતિપત્તિ કહેવામાં આવેલ છે, તે આ પ્રમાણે છે (तत्थ खलु एगे एवमाहंसु-ता जे णं पोग्गला सूरियस लेस्सं फुसंति ते गं पोग्गला संतप्पंति, ते णं पोगाला संतप्पमाणा तदनंतराई बायराइं पोग्गलाई संतावेंतीति एस णं समित्ते तावक्खेत्ते) से त्रएर मतान्तरवाहीयाम पडतो तीर्थान्तरीय २॥ वे पछी अहवामा આવનાર સ્વરૂપવાળા પિતાના મતનું કથન કરતાં કહે છે કે-જે પુગલે સૂર્યની વેશ્યાના શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્રઃ ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy