SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ ६०९ सूर्यशप्तिप्रकाशिका टीका सू० ३० नवमं प्राभृतम् ६०९ अथ नवमं प्राभृतम् । मूलम्-कइ कटुं ते सूरिए पोरिसिछायं णिवत्तेइ आहित्ति वएज्जा, तत्थ खलु इमाओ तिणि पडिवत्तीओ पण्णत्ताओ, तत्थ एगे एवमाहंसु-ता जे णं पोग्गला सूरियस्स लेस्सं फुसंति ते णं पोग्गला संतप्यंति, ते णं पोग्गला संतप्पमाणा तदणंतराइं बायराइं पोग्गलाई संतावेंतीति सणं से समिते तावक्खेत्ते, एवमाहंसु ॥१॥ एगे पुण एवमासु- ता जे णं पोग्गला सूरियस्स लेस्सं फुसंति ते णं पोग्गला नो संतप्पति ते णं पोग्गला असंतप्पमाणा तदणंतराई बाहिराई पोग्गलाइं जो संताति ति, एस णं से समिते तावक्खेत्ते एगे एवमाहंसु२ ॥ एगे पुण एवमासु ता जे णं पोग्गला सूरियस्प्त लेस्सं फुसंति ते गं पोग्गला अत्थेगइया जो संतप्पंति अत्थेगइया संतप्पंति, तत्थ अत्थेगइया संतप्षमाणा तदगंतराई बाहिराइं पोग्गलाई अत्थेगइयाई संताति, अत्थेगइयाइं जो संताति, एस णं से समिए तावक्खेत्ते, एगे एवमाहंसु३ ॥ वयं पुण एवं वयामो ता जाओ इमाओ चंदिमसूरिया देवाणं विमाणेहिंतो लेसाओ बहित्ता 'उच्छृढा' अभिणिसट्ठाओ पताति, एयासिणं लेसाणं अंतरेसु अण्णतरीओ छिण्णलेस्लाओ संमुच्छंति, तएणं ताओ छिण्णलेस्साओ संमुच्छियाओ समागीश्रो तदणंतराई बाहिराइं पोग्गलाई संतावेंतीति एस णं स्म समिते तावकावेत्ते ॥ सू० ३०॥ छाया-तावत् कतिकाष्ठां ते सूर्यः पौरुषी छायां निवर्तयति आख्यात इति वदेत् , तत्र खल इमास्तिस्रः प्रतित्तयः प्रज्ञप्ताः, तत्र एके एवमाहुः-तावद् ये खलु पुद्गलाः सूर्यस्य लेश्यां स्पृशन्ति ते खलु पुद्गलाः सन्तप्यन्ते ते खलु पुद्गलाः सन्तप्यमाना स्तदनन्तरान् बाह्यान् पुद्गलान् सन्तापयन्ति, एतत् खलु तस्य समितं तापक्षेत्रम् , एके एवमाहुः १॥ एके पुनरेवमाहुः-तावद् ये खलु पुद्गलाः सूर्यस्य लेश्यां स्पृशन्ति ते खलु पुद्गलाः न सन्तप्यन्ते ते खलु पुद्गलाः असन्तप्यमानास्तदनन्तरान् बाह्यान् पुद्गलान् न सन्तापयन्तीति, एतत् खलु तस्य समितं तापक्षेत्रम् , एके एवमाहुः २॥ एके पुनरेवमाहुस्तावद् શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy