SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ ५४४ सूर्यप्रज्ञप्तिसूत्रे त्रिंशतं मुहूर्तान् यावत् परिपूर्णमवस्थित मोजो भवति, ततः परं च अनवस्थितं भवति, सर्वाभ्यन्तरेऽपि च मण्डले त्रिंशतं मुहर्तान् यावत परिपूर्णमोजोऽवस्थितं भवति, ततः परश्चानवस्थितं भवति व्यवहारतः । निश्चयतः परमार्थतश्च पुनरत्रापि प्रथमक्षणादृवं शनै हिंयमानं भवतीत्यवसेयम् । प्रथमक्षणादर्श सूर्यस्य सर्वाभ्यन्तरानन्तरद्वितीयमण्डलाभिमुख चारचरणं भवतीति कारणात् । इत्थं सर्वमवसेयं भावनया ।। सू० २७ ॥ ॥ इति षष्ठं प्राभृतं समाप्तम् ॥ अथ सप्तमं प्राभृतम् मूलम्-ता के ते सूरियं वरंति आहिएत्ति वएज्जा ? तत्थ खल्लु इमाओ वीसं पडिवत्तिओ पण्णत्ताओ, तत्थ एगे एवमाहंसु-ता मंदरे णं पठवए सूरियं वरंति आहिएत्ति वए जा, एगे एवमासु ॥१॥ एगे पुण एवमासु ता-मेरुणं पठवए सूरियं वरेंति आहिएत्ति वएज्जा, एवं एएणं अभिलावेणं णेयव्वं जाव पवयराएणं पठवए सूरियं वरंति आहिएत्ति वएजा, तं एगे एवमाहंसु वयं पुण एवं क्यामो ता मंदरे वि पवुच्चइ तहेव जाव पव्वयराए वि पवुच्चइ, ता जे गं पोग्गला होकर पूर्वप्रतिपादित पद्धति सिद्ध होती है। अतः प्रत्येक सूर्य संवत्सर में सूर्यसंवत्सर पर्यन्त सर्वाभ्यतरमंडल में तीस तीस मुहूर्त प्रमाण का परिपूर्ण प्रकाश अवस्थित होता है। तत्पश्चात् अनवस्थित अस्थिर होता है सर्वाभ्यन्तर में भी तीस मुहूर्त पर्यन्त अवस्थित प्रकाश होता है तत्पश्चात् अनवस्थित होता है । यह व्यवहार से कहा है । निश्चय मतानुसार वास्तवि कता से यहां पर भी प्रथम क्षण के पश्चात् धीरे धीरे दीनमान होता है ऐसे जानना चाहिये । कारण की प्रथम क्षण के पश्चात् सूर्य का सर्वाभ्यन्तर मंडल के अनन्तरवें दूसरे मंडल में गमन होता है। इस प्रकार सर्व समझ लेवें सू.२७ ॥ छठा प्राभृत समाप्त ॥ ६॥ સિદ્ધ થાય છે. તેથી દરેક સુર્યસંવત્સરમાં સૂર્યસંવત્સર પર્યન્ત સવભંતરમંડળમાં ત્રીસ ત્રીસ મુહૂર્ત પ્રમાણુને પરિપૂર્ણ પ્રકાશ અવસ્થિત રહે છે. તે પછી અનવસ્થિત-અસ્થિર પ્રકાશ થાય છે, સર્વાત્યંતરમંડળમાં પણ ત્રીસ મુહૂર્ત પર્યત પ્રકાશ અવસ્થિત રહે છે, તે પછી અનવસ્થિત થાય છે. આ વ્યવહારથી કહેલ છે. નિશ્ચય મતાનુસાર વાસ્તવિકપણાથી અહીંયાં પણ પ્રથમ ક્ષણની પછી ધીરે ધીરે હાયમાન થાય છે, તેમ સમજવું કારણ કે-પ્રથમ ક્ષણની પછી સૂર્યનું ગમન સભ્યતરમંડળની પછીના બીજા મંડળમાં થાય છે, આ પ્રમાણે સમજવું સૂત્ર રહા છે છતુ પ્રાભૃત સમાપ્ત છે શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy