SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० २६ पञ्चमं प्राभृतम् संहरति-एके एवमाहुरिति ॥१३॥ 'एगे पुण एवमाहंसु-ता उत्तमंसि णं पव्वयंसि सूरियस्स लेस्सा पडिहया आहियत्ति वएज्जा एगे एवमाहंमु १४' एके पुनरेव माहुस्तावत् उत्तमे खलु पर्वते सूर्यस्य लेश्या प्रतिहता आख्याता इति वदेत्-एके एवमाहुः ॥१४॥ एके पुनश्चतुदेशस्थानीयाः कथयन्ति यत् उत्तमे पर्वते खलु-उत्तमनामके पर्वते, गिरिषु गिरीणां वा उत्तमो यः स उत्तमस्तस्मिन् उत्तमे खल पर्वते सूर्यस्य लेश्या प्रतिहता भवतीति स्वशिष्येभ्य उपदिशेदिति चतुर्दशस्थानीयस्याभिप्रायः, एके एवमाहुरिति ॥१४॥ 'एगे पुण एवमाहंसु-ता दिसादिस्सिणं पव्वयंसि सूरियस्स लेस्सा पडिहया आहिया त्ति वएज्जा, एगे एवमाहंसु १५' एके पुनरेवमाहुस्तावत् दिगादौ खलु पर्वते सूर्यस्य लेश्या प्रतिहता आख्याता इति वदेत, एके एवमाहुः ॥१५||-एके पुनः पञ्चदशस्थानीया एवमाहुर्यत् दिगादौ मेरौ खलु पर्वते, दिशामादिः-प्रभवो यः स दिगादि स्तस्मिन् दिगादौ खलु पर्वते, तथाहिलेश्या प्रतिहत होती है ऐसा अपने शिष्यों को कहे कोई एक इस प्रकार कहता है ॥१३॥ 'एगे पुण एवमासु ता-उत्तमंसि णं पव्वयंसि सूरियस्स लेस्सा पडिया आहियत्ति वएज्जा एगे एवमासु १४ कोई एक इस प्रकार कहता है कि उत्तम नामके पर्वत में माने पर्वतों में जो श्रेष्ठ वह उत्तम इस प्रकार के पर्वत विशेष में सूर्य की लेझ्याप्रतिहत होती है इस प्रकार अपने शिष्यों को कहे इस प्रकार चौदहवें तीर्थान्तरीय का अभिप्राय है ॥१४॥ 'एगे पुणमाहंसु-ता दिसादिस्सिणं पव्वयंसि सरियस्स लेस्सा पडिहया आहियत्ति वएज्जा एगे एवमाहंमु' १५ कोइ एक इस प्रकार से कहता है कि दिगादि नामके पर्वत में सूर्य की लेश्या प्रतिहत कही गई है ऐसा स्वशिष्यों को कहे कोइ एक इस प्रकार से कहता है ॥१५॥ पंद्रहवां मतावलम्बी इस प्रकार પ્રતિહત થાય છે એ રીતે પોતાના શિષ્યોને કહેવું. કોઈ એક આ પ્રમાણે પોતાનો मभिप्राय डे छे. 1१31 (एगे पुण एवमाहंसु ता उत्तमंसि णं पव्वयंसि सूरियस्स लेस्सा पडिया आहियत्ति वएज्जा, एगे एवमासु)१४ मे सेवाशते ४ छ । उत्तम नामना પર્વતમાં સૂર્યની વેશ્યા પ્રતિહત થાય છે. એ રીતે પોતાના શિષ્યોને સમજાવવું. અર્થાત્ ચૌદમે અન્ય મતાવલંબી કહે છે કે–ઉત્તમ નામના પર્વતમાં સૂર્યની લેશ્યા પ્રતિ હતા થાય છે. એટલે કે-પર્વતેમાં જે છે તે ઉત્તમ એ પ્રમાણે કહેવાય છે. આ પ્રકારના પર્વત વિશેષમાં સૂર્યની વેશ્યા પ્રતિહત થાય છે, એ રીતે પિતાના શિષ્યોને કહેવું. આ प्रमाणे यौहमा तीर्थान्तरीयो अभिप्राय हे छे. ११४१ (एगे पुण एवमाहंसु ता दिसा. दिस्सि णं पव्वयंसि सूरियस लेसा पडिहया आहियत्ति वएज्जा एगे एवमाहंसु) १५ આ પ્રમાણે કહે છે કે દિગાદિ નામના પર્વતમાં સૂર્યની ગ્લેશ્યા પ્રતિહત થતી કહેવામાં આવેલ છે. એ રીતે પિતાના શિષ્યોને કહેવું, કઈ એક આ પ્રમાણે પિતાને મત કહે છે. ૧૫ પંદરમો મતાવલમ્બી એ રીતે કહે છે કે-દિગાદિ નામના મેરૂ પર્વતમાં એટલે શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy