SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ ४५६ सूर्यप्रशप्तिसूत्रे सर्वाभ्यन्तरायाः सर्ववाह्यायाश्च वाहायाः विष्कम्भपरिमाणमुक्तम् । सम्प्रति-सामस्त्येन आयामत स्तापक्षेत्रपरिमाणं जिज्ञासु स्तद्विषयं प्रश्नमाह-'ता से णं तावक्खेत्ते केवइयं आयामेणं आहिताति वएज्जा' तावत् तत् खलु तापक्षेत्रं कियत् आयाममाख्यातमिति वदेत् ॥तावदिति प्राग्वत् तत्-तापक्षेत्रम्-आयामत:-सामस्त्येन दक्षिणोत्तरायततया कियत्-किं प्रमाणमाख्यातमिति भगवान् वदेत् । तत स्तदुत्तरं भगवानाह-'ता अत्तरि जोयणसहस्साई तिण्णि य तेत्तीसे जोयणसए जोयणत्ति भागे च आयामेणं आहितेति वएज्जा' तावत् अष्ट सप्ततियोंजनसहस्राणि त्रीणि च त्रयस्त्रिंशतानि योजनशतानि योजनविभागं च आयामेन आख्यातमिति वदेत् ॥-तावत्-श्रूयतां भवत्प्रश्नस्योत्तरं तावदिति, अष्ट सप्तति योजनसहस्राणि, त्रयस्त्रिंशतानि-त्रयस्त्रिंशदधिकानि त्रीणि शतानि योजनविभागं च ७८३३३ यावद्' आयामेन-दक्षिणोत्तरायततया आख्यातमिति वदेत-स्वशिष्येभ्यः कथयेत् । तथाहिसर्वाभ्यन्तरे मण्डले वर्तमानस्य सूर्यस्य तापक्षेत्रं दक्षिणोत्तरायततया मेरोरारभ्य तावत् वर्द्धते इस प्रकार जम्बूद्वीप की तापक्षेत्र संस्थिति का तथा सर्वाभ्यंतर एवं सर्वबाह्य बाहा का विष्कम्भ का परिमाण कहा अब समस्तरूप से आयाम से तापक्षेत्र का परिमाण जानने की इच्छा से उस विषय में प्रश्न करते हैं(ता से णं तावक्खेत्ते केवइयं आयामेणं आहिताति वएज्जा) वह तापक्षेत्र कितना प्रमाण के आयामवाला कहा है ? सो कहिये । अर्थात् वह तापक्षेत्र आयाम से माने दक्षिण उत्तर की ओर दीर्घता से कितने प्रमाणवाला कहा है ? सो हे भगवन् आप कहिये । इस प्रश्न के उत्तर में भगवान् कहते हैं-(ता अत्तरि जोयणसहस्साइं तिणि य तेत्तीसे जोयणसए जोयणतिभागे च आयामेणं आहितेत्ति वएज्जा) अठहत्तर हजार तीनसो तेतीस योजन एवं एक योजन का एक द्वितीयांश ७८३३३३ योजन आयाम से माने दक्षिण उत्तर दिशा की ओर दीर्घता वाला कहा है ऐसा स्वशिष्यों को कहे अर्थात् सर्वाभ्यन्तर मंडल में वर्तमान सूर्य का तापक्षेत्र दक्षिण उत्तर दिशा में આ પ્રમાણે જંબુદ્વીપની તાપક્ષેત્રસંસ્થિતિનું તથા સર્વાત્યંતર અને સર્વબાહ્ય વાહાના વિષ્કભનું પરિમાણું કહ્યું હવે સઘળા પ્રકારથી આયામથી તાપક્ષેત્રનું પરિમાણુ तवानी निकाथी से विषयमा प्रश्न ४२वामां आवे छे,-(ता से णं वाहा तावक्खेत्ते केवइयं आयामेणं आहिताति वएज्जा) से तापक्षेत्र डेटा प्रमाणुना मायाभवाणु स छ ? ते કહે અર્થાત એ તાપક્ષેત્ર આયામથી એટલે કે દક્ષિણ ઉત્તરની તરફ લંબાઈથી કેટલા પ્રમાણુવાળું કહેલ છે, તે હે ભગવાન આપ કહે, આ પ્રશ્નના ઉત્તરમાં ભગવાન કહે છે 3-(ता अत्तरि जोयणसहस्साई तिण्णि य तेत्तीसे जोयणसए जोयणतिभागे च आयामेणं आहिताति वएज्जा) २५४योते२ ॥२ असो तेत्रीस योन मने 2 योजना : દ્વિતીયાંશ ૭૮૩૩૩ એજન આયામથી એટલે કે દક્ષિણ ઉત્તર દિશાની તરફ લંબાઈવાળું શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy