SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ ४५४ सूर्यप्रज्ञप्तिसूत्रे वचनं श्रुत्वा ज्ञानसागरः भगवानाह - 'ता जेणं जंबुद्दीवस्य दीवस्स परिक्खेवे तं परिक्खेवं तिहिं गुणत्ता दसहिं छेत्ता दसहिं भागे हीरमाणे एस णं परिक्खेवविसेसे आहिता ति वएज्जा' तावद् यः खलु जम्बूद्वीपस्य द्वीपस्य परिक्षेपस्तं परिक्षेपं त्रिभिर्गुणयित्वा दशभिश्छित्वा दशभिर्भागे ह्रियमाणे एष खलु परिक्षेपविशेषः आख्यात इति वदेत् । तावदिति पूर्ववद् यः खलु जम्बूद्वीपस्य द्वीपस्य परिक्षेयः - परिश्यपरिमाणानगणितप्रसिद्धः परिक्षेप स्तं परिक्षेपपरिधिप्रमाणं त्रिभिर्गुणयित्वा दशभिश्छित्वा दशभिर्विभज्य पुनश्च भागफलं दशभिर्भागे ह्रियमाणे यल्लब्धं भवेत् एषः खलु - दशभक्तो लब्धाङ्क एव, परिक्षेपविशेष आख्यातो भवतीति वदेत् स्वशिष्येभ्यः, तथाहि जम्बूद्वीपस्य परिक्षेपः - ३१६२२७ त्रीणि लक्षाणि षोडशसहस्राणि सप्तविंशत्यधिके द्वे शते चेति । त्रीणि गव्यूतानि ३, अष्टाविंशं धनुः शतं १२८ त्रयोदशाङ्गुलानि एकमर्द्धाङ्गुलं च १३३ एतावता च योजनमेकं किल किञ्चिन्यूनमिति व्यवहारतः परिपूर्ण विवक्ष्यते, ततोऽत्र ३१६२२७ इति स्थाने एकाधिकोऽङ्क, भगवान् कहते हैं - (ता जेणं जंबुद्दीवस्स दीवस्स परिक्खेवं तं परिक्खेवं तिहिं गुणित्ता दसहिं छेत्ता दसहिं भागे हीरमाणे एस णं परिक्खेवविसेसे आहिताति वजा ) जो जम्बूद्वीप नामके द्वीप का परिक्षेप को तिन से गुणा कर के दश से छेद कर के दस से भाग करे इस प्रकार परिक्षेपविशेष का प्रमाण कहा है ऐसा कहे । अर्थात् जो जम्बूद्वीप का परिक्षेप माने परिश्य का परिमाण गणित से युक्त परिक्षेप उस परिक्षेप को माने परिधि के प्रमाण को तिनसे गुणाकर के दस से भाग करे भागफल का दस से भाग करे जो लब्ध हो यह माने दस से विभक्त अङ्क परिक्षेपविशेष का परिमाण कहा है। ऐसा स्व शिष्यों को कहे । जैसे की जम्बूद्वीप का परिक्षेप तीन लाख सोलह हजार दोसो सताईस ३१६२२७| योजन का होता है । ३ तीन गव्यूति १२८ एकसो अठाईस धनुष एवं तेरह अंगुल तथा एक अर्धांगुल इतने प्रमाण एक योजन યુક્તિ યુક્ત શ્રી ગૌતમસ્વામીના કથનને સાંભળીને જ્ઞાનસાગર ભગવાન કહે છે કે-(Tr जेणंतरेणं जंबुद्दीवरस दीवस्स परिक्खेवे तं परिक्खेवं तिहिं गुणित्ता दसहिं छेत्ता दसहि भागे हीरमाणे एस णं परिक्खेव विसेसे आहिताति बएज्जा) यूद्रीय नामना द्वीपना परिक्षेयने ત્રણથી ગુણીને દરાથી છેદ કરવા પછી દસથી ભાગવા એ રીતે પરિક્ષેપવિશેષનુ પ્રમાણ કહેલ છે તેમ પાતાના શિષ્યાને કહેવું, અર્થાત્ જે જંબુદ્વીપના પરિક્ષેપ અર્થાત્ પરિષયનુ પરિમાણુ ગણિત પ્રમાણથી યુક્ત પરિક્ષેપ છે તે પરિક્ષેપને એટલે કે પિિધના પ્રમાણને ત્રણથી ગુણીને દસથી ભાગવામાં આવે તે અર્થાત્ દસથી ભાગેલ અક પરિક્ષેપ વિશેષનું પરિમાણુ કહેલ છે, એ રીતે પેાતાના શિષ્યને ઉપદેશ કરવા. જેમ જબુદ્વીપના પક્ષેિપનુ પરિમાણુ ત્રણ લાખ સેળ હજાર ખસે સત્યાવીસ-૩૧૬૨૨૭ ચેાજનનું થાય છે, ૩ ત્રણ ગભૂતિ ૧૨૮ એકસા અચાવીળ ધનુષ અને તેર આંગળ તથા એક અધેર્યાં આંગળ આટલુ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy