SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ ४५२ सूर्यप्रज्ञप्तिसूत्रे पडशीत्यधिकानि चत्वारिशतानि नव च दशभागा योजनस्येति, तत एष एतावान्-अनन्तरोदितप्रमाणः परिक्षेपविशेषः-मन्दरपरिरयपरिक्षेपविशेषस्तापक्षेत्रसंस्थिते राख्यातःकथितः, इति वदेत स्वशिष्येभ्य इति । अयमोंऽन्यत्रापि ग्रन्थान्तरेऽपि उक्तो यथा(मंदरपरिरयरसीइगुणे दस भाइयंमि, जं लद्धं तं होइ तावक्खेत अभितरमंडले रविणो ॥१॥ तदेवं सर्वाभ्यन्तरे मण्डले वर्तमाने सूर्ये मन्दरसमीपे तापक्षेत्रसंस्थितेः सर्वाभ्यन्तरबाहाया बिष्कम्भपरिमाणमुक्तं, सम्प्रति लवणसमुद्रदिशि जम्बूद्वीपपर्यन्ते या सर्वबाह्या बाहा वत्तते तस्याः बाहायाः विष्कम्भपरिमाणमाह-'तीसे णं सबबाहिरिया बाहा लवणसमुई तेणं चउणउति जोयणसहस्साई अट्ट य असढे जोयणसए चत्तारि य दसभागे जोयणस्स परिक्खेवेणं आहिताति वएज्जा' तस्याः खलु सर्वबाह्या बाहा लवणसमुद्रान्ते खलु चतुर्नवति इसको दससे भाग करे-९४८७९ १०-९८८६६, नवहजार आठसो छियासी योजन तथा एकयोजन का नव दस भाग होते है। इतना प्रमाण का मन्दर पर्वत का परिक्षेप विशेष तापक्षेत्र संस्थिति का कहा है ऐसा स्व शिष्यों को कहे । यही भाव अन्य शास्त्रान्तरों में भी कहा है-जैसे कि मंदरपरिरयरसीइगुणे दसभाइयंमि । जं लद्धं तं होई तावक्खेत्तं अभिंतरमंडले रविणो॥१॥ इस प्रकार सर्वाभ्यतरमंडल में सूर्य वर्तमान होने पर मन्दर पर्वत के समीप के तापक्षेत्रसंस्थिति का सर्वाभ्यंतर बाहा के विष्कंभ का परिमाण कहा है। अब लवण समुद्र की दिशा में जम्बूद्वीपपर्यन्त में वर्तमान जो सर्वबाह्य वाहा है उस बाहा के विष्कंभ का परिमाण कहते हैं-(तीसे णं सव्वबाहिरिया बाहा लवणसमुह ते णं चउणउति जोयणसहस्साइं अट्ठ य अट्ठसट्टे जोयणसए चत्तारि य दसभागे जोयणस्स परिक्खेवेणं आहिताति वएजा) उसकी યાશી થાય છે, આને દસથી ભાગવામાં આવે તે ૯૪૮૭૯+૧૦=૯૮૮૬ નવ હજાર આઠસે છયાસી જન અને એક જનના નવ દસ ભાગ થાય છે, આટલા પ્રમાણવાળે મંદર પર્વતને પરિક્ષેપવિશેષ તાપક્ષેત્રની સંસ્થિતિને કહેલ છે, આ પ્રમાણે શિષ્યોને કહેવું मे मा अन्य शास्त्रान्तमा ५ डेस छ. म -(मंदरपरिस्यरसीइगुणे दसभाइंमि जं लद्धं तं होइ तावक्खेत्तं अभिंतरमंडले रविणो) ॥१॥ २॥ प्रमाणे साત્યંતરમંડળમાં સૂર્ય આવે ત્યારે મંદર પર્વતની નજીકના તાપક્ષેત્રસંસ્થિતિની સર્વાત્યંતર. વાહાના વિઝંભનું પરિમાણ કહ્યું છે. હવે લવણસમુદ્રની દિશામાં જંબુદ્વિીપ પર્યતમાં વર્તમાન જે સર્વબાહ્ય વાહી છે. यो पाहाना वि० मनु परिमाण ४३वामां आवे छ,-(तीसे णं सव्वबाहिरियावाहा लवणसमुदंतेणं चउणउत्तिं जोयणसहस्माई अदु य अदुसटे जोयणसए चत्तारि य दसमागे जोयणस्स परिक्लेवेणं आहिताति वएज्जा) तेनी सा पाह! पशुसभुना मतमा यारा ६०१२ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy