SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ ४५० सूर्यप्रज्ञप्तिसूत्रे इति भगवान् वदेत् । एवं गौतमेन शिष्येण प्रश्ने कृते सति वीतरागो भगवान महावीरस्वामी गुरुयथोक्तमुत्तरं कथयति-'ता जे णं मंदरस्स पव्वयस्स परिक्खेवे तं परिक्खेवं तिहिं गुणित्ता दसहि छित्ता दसहि भागे हीरमाणे एस णं परिक्खेवविसेसे आहिताति वएजा' तावद् यः खलु मन्दरस्य पर्वतस्य परिक्षेप स्तं परिक्षेपं त्रिभिगुणयित्वा दशभिश्च्छित्वा दशभिर्भागे हियमाणे एष खलु परिक्षेपविशेष आख्यात इति वदेत् ।।-तावदिति प्राग्वत, यः खलु मन्दरस्य-मेरोः पर्वतस्य परिक्षेपः-परिरयपरिमाणगणितेन सिद्धः तं परिक्षेप त्रिभिर्गुणयित्वा तदनन्तरं च दशभिश्छित्वा-विभज्य यल्लब्धं स एव परिक्षेपविशेषो भवेत । अत्र कोपपत्तिरिति चेद उच्यते इह सर्वाभ्यन्तरे मण्डले वर्तमानः सूर्यो जम्बूद्वीपगतस्य चक्रवालस्य यत्र तत्र प्रदेशे तत् तत् चक्रवालक्षेत्रप्रमाणानुसारेण त्रीन् दशप्रमाणवाला कहा है ? इससे अल्प भी नहीं एवं अधिक भी न होने में क्या प्रमाण है सो हे भगवन् आप कहे-इस प्रकार से श्रीगौतमस्वामी के प्रश्न करने पर वीतराग भगवान् महावीरस्वामी निम्नोक्त प्रकार से प्रत्युत्तर देते हुवे कहते हैं-(ता जेणं मंदरस्स पव्वयस्स परिक्खेवे तं परिक्खेवं तिहिं गुणित्ता दसहिं छित्ता दसहिं भागे हीरमाणे एसण परिक्खेवविसेसे आहिताति वएज्जा) जो मंदर पर्वत का परिक्षेप है उस परिक्षेप को तिन से गुणा कर के दस से भाग करे तो जो भाग आता है सो परिक्षेपविशेष का परिमाण कहा जाता है। ऐसा कहे-अर्थात् कहने का भाव यह है कि इतना मान मेरुपर्वत का परिक्षेप होता है माने परिरय का परिमाण गणित से सिद्ध किया है, उस परिक्षेप को तीन से गुणा करनेके बाद दस से भाग करे तो जो भाग लब्ध होता है वही परिक्षेपविशेष का परिमाण कहा जाता है । इसमें क्या प्रमाण है ? ऐसा कहे तो इसके लिये कहते हैं कि-यहां सर्वाभ्यन्तर मंडल में वतेमान सूर्य जम्बूद्वीप के कोई प्रदेश में उस उस चक्रवालक्षेत्र के प्रमाणानुसार तीन અને વધારે પણ ન હવામાં શું પ્રમાણ છે? તે હે ભગવન આપ કહો આ પ્રમાણે શ્રી ગૌતમસ્વામીના પ્રશ્ન કરવાથી વીતરાગ ભગવાન મહાવીરસ્વામી નીચે જણાવેલ પ્રકારથી उत्त२ ॥udi ४ छ.-(ता जेणं मंदरस्स पव्वयस्स परिक्खेवे तं परिक्खेवं तिहिं गुणित्ता दसहिं छित्ता दसहिं भागे हीरमाणे एस णं पविक्खेवविसेसे आहिताति वएज्जा) हे मह२ પર્વતનો પરિક્ષેપ છે, એ પરિક્ષેપને ત્રણથી ગુણીને દસથી ભાગે તેને જે ભાગ આવે તે પરિક્ષેપવિશેષનું પરિમાણ થાય છે તેમ કહેવું. અર્થાત્ કહેવાનો ભાવ એ છે કે એટલું પ્રમાણ મેરૂપર્વતના પરિક્ષેપનું હોય છે, આ પરિરયનું પરિમાણ ગણિતથી સિદ્ધ કરેલ છે, એ પરિક્ષેપને ત્રણથી ગુણીને દસથી ભાગવા તેનું જે ભાગફળ આવે એજ પરિક્ષેપ વિશેનું પરિમાણ કહેવાય છે. આમ કહેવામાં શું પ્રમાણ છે? એમ કહે તે માટે કહે છે કે અહીંયાં સભ્યતરમંડળમાં વર્તમાન સૂર્ય જંબુદ્વીપના ચક્રવાલને કોઈ પ્રદેશમાં તે શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy