SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० २३ द्वितीयप्राभृते तृतीयं प्राभृतप्राभृतम् ३२९ चाहोरात्रगमने परमार्थतो द्वाभ्यामहोरात्राभ्यां मण्डलं परिभ्रमणतः परिसमाप्यते, द्वयोश्च अहोरात्रयोः मुहर्त्तप्रमाणं षष्टि भवति, तेन मण्डलपरिरयस्य पष्ट्या भागं हारयेत्, भागफल - मेव प्रतिमुहूर्त्तगतिप्रमाणं भवेत् । तत्र सर्वाभ्यन्तरमण्डले परिरयपरिमाणानि ३१५०८९ त्रीणि लक्षाणि पञ्चदश सहस्राणि एकोननवत्यधिकानि भवन्ति, तेनास्मिन् ३१५०८९ षष्ठ्याभागे हृते ३१५०८९ ÷ ६० = ५२५१ यथोक्तं मुहूर्त्तगतिप्रमाणं भवति ॥ - अस्मिन् सर्वाभ्यन्तरमण्डले कियतिक्षेत्रे व्यवस्थितः सूर्य उदयमानः सन् इहगताना मनुष्याणां दृष्टिपथमायातीति प्रश्नावकाशमाशङ्कयाह - ' तया णं इहगयस्स मणुस्सस्स सीताmere जोयणसहस्सेहिं दोहि य तेवद्वेहिं जोयणसएहिं एगवीसाए य सद्विभागेहिं जोयणस्स होता है प्रत्येक सूर्य अहोरात्र गमन में दो अहोरात्र से मंडलके परिभ्रमण से समाप्त करता है तथा दो अहोरात्र का मुहूर्त प्रमाण साठ ६० साठ घडि - प्रमाण का होता है अतः मंडल की परिधिका साठ से भाग करे तो भाग फल प्रमाण ही प्रतिमुहूर्त की गति का प्रमाण होता है । सर्वाभ्यन्तरमंडल में परिरयका प्रमाण ३१५०८९ । तीन लाख पंद्रह हजार नवासी होता है इस ३१५०८९ को साठ से भाग देने पर - ३१५०८९÷६०= ५२५१ पूर्वकथिन पांच हजार दोसो इक्कावन तथा एक योजनका उनतीस साठिया भाग संगत हो जाता है । अब इस सर्वाभ्यन्तर मंडल में कितने क्षेत्र में सूर्य व्यवस्थित होकर उदित होता हुवा इस मनुष्य लोक में मनुष्यों को दृष्टिगोचर होता है इस प्रकार का प्रश्न उपस्थित होने की संभावना करके कहते हैं- 'तया णं इहगयस्समणुस्सस्स सीतालीसाए जोयणसहस्सेहिं दोहि य तेवढेहिं जोयणसएहिं एग મુહૂર્તાત્મક હાય છે, દરેક સૂર્ય અહેારાત્રના ગમનમાં એ અહેારાત્રથી મંડળના પરિભ્રમણથી સમાપ્ત કરે છે. તથા બે અહેારાત્રનુ મુહૂત પ્રમાણુ ૬૦ સાઠ ઘડિનુ હોય છે અતઃમડળની પરિધિને સાડથી ભાગ કરે તેા ભાગફળ પ્રમાણનુ જ દરેક મુહૂર્તગતિનું પ્રમાણુ હાય છે. સર્વાભ્યંતર મંડળમાં પરિરયનું પ્રમાણ ૩૧૫૦૮૯ ત્રણ લાખ પંદર હજાર નેવાસી થાય છે. એ ૩૧૫૦૮૯ ત્રણ લાખ પંદર હજાર નેવાસીને સાઠથી ભાગવાથી ૩૧૫૦૮૯+ ૬૦=૨૫૧૨૪ પહેલાં કહેલ પાંચ હજાર ખસેા એકાવન તથા એક ચેાજનના સાઠિયા ઓગણત્રીસ ભાગ સુંગત થાય છે. હવે આ સર્વાભ્યંતર મંડળમાં કેટલા પ્રમાણવાળા ક્ષેત્રમાં સૂર્ય વ્યવસ્થિત થઈને આ મનુષ્ય લેાકમાં મનુષ્યને દૃષ્ટિગોચર થાય છે. આ પ્રકારને પ્રશ્ન ઉપસ્થિત થવાની સંભાવના उरीने उड़े छे. (तथा णं इहगयस्स मणुस्सस्स सीतालीसाए जोयणसहस्सेहिं दोहि य तेवढे हिं जोयणसएहिं एगवीसाए य सट्टिभागेहिं जोयणस्स सूरिए चक्खुप्फासं हव्वमागच्छछ, तया णं શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy