SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ ३२२ सूर्यप्रज्ञप्तिसूत्रे तस्सिंच णं दिवसंसि एक्काणउति जोयणसहस्साई तावक्खेत्ते पण्णत्ते' तावद् यदा खलु सूर्यः सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति, तदा खलु दिवसरात्री तथैव, तस्मिंश्च खलु दिवसे एकनवति ९१ योजनसहस्राणि तापक्षेत्र प्रज्ञप्तम् ॥ तावत्-तत्र जम्बूद्वीपे तावत् यदा-यस्मिन् समये खलु-इतिनिश्चितं सूर्यः-सदावस्थायी प्रकाशपूर्ण स्तैजसो ग्रहविशेषः चतुरशीत्यधिकशतमण्डलेषु भ्रमन् यदा सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य-तन्मण्डलमादाय चार चरति-तन्मडले भ्रमति, तदा खलु दिवसरात्री तथैव-दिनरात्रिप्रमाणं प्रागुतवदेव अर्थात् उत्तमकाष्ठाप्राप्तः परमोत्कर्षकः अष्टादशमुहूर्त्तप्रमाणो दिवसो भवति, तथा सर्वजघन्या द्वादशमुहूर्त्तप्रमाणा रात्रि भवति । तस्मिंश्च-सर्वाभ्यन्तरमण्डलपरिभ्रमणगतेऽष्टादशमुहूत्तेप्रमाणे दिवसे, खल-इतिनिश्चित मेकनवतियोंजनसहस्राणि ९१००० एतावत् प्रमाणानि तापक्षेत्रंप्रकाशक्षेत्रं प्रज्ञप्त-कथितं वर्तते ॥ तानि चैवमुपपद्यन्ते-उद्गमनमुहूर्ते अस्तमनमुहूर्ते च प्रत्येकं षट् षड्योजनसहस्राणि गच्छति, तेनोभयमिलनेन द्वादशयोजनसहस्राणि १२००० दिवसराई तहेव तस्सि च णं दिवसंसि एक्काणउत्ति जोयणसहस्साइं तावक्खेत्ते पण्णत्ते' जब सूर्य सर्वाभ्यन्तरमंडल में जाकरके गति करता है तब दिवसरात्रि का प्रमाण उसी प्रकार होता है, उस दिवस में इक्काणवे ९१ हजार योजन का तापक्षेत्र माने प्रकाशक्षेत्र कहा गया है । अर्थात् उस जम्बूद्वीप में जिस समय सदावस्थायी प्रकाशपूर्ण तैजस ग्रहविशेष सूर्य एकसो चौरासी मंडलों में भ्रमण करता हुवा जब सर्वाभ्यन्तरमंडल में उपसंक्रमण करके माने उस मंडलको प्राप्त करके उस मंडल में भ्रमण करता है तब दिवसरात्री का प्रमाण पूर्व कथनानुसार ही है अर्थात् उत्तमकाष्ठाप्राप्त परमोस्कर्षक अठारह मुहूर्त प्रमाण वाला दिवस होता है तथा सर्वजधन्या बारह मुहर्त प्रमाण वाली रात्री होती है। उत सर्वाभ्यन्तरमंडल के परिभ्रमण काल का समय अठारह मुहते प्रमाणवाले दिवस में इकाणये ९१००० हजार योजन प्रमाण का सूर्य का प्रकाशक्षेत्र कहा है। वह प्रमाण इस प्रकार से होता है। उदय कालके समय एवं अस्त कालके समय में छह छह हजार योजन तस्सि च णं दिवसंसि एकाणउत्तिं जोयणसहस्साई तावक्खेत्ते पण्णत्ते) न्यारे सूर्य सा. ભ્યન્તરમંડમાં જઈને ગતિ કરે છે ત્યારે રાત્રિનું પ્રમાણ એ જ પ્રમાણે થાય છે, એ દિવસમાં ૯૧ એકાણુ હજાર જનનું તાપક્ષેત્ર અર્થાત્ પ્રકાશક્ષેત્ર કહેલ છે. અર્થાત્ એ જબૂદ્વીપમાં જ્યારે સદાવસ્થાથી પ્રકાશપૂર્ણ તૈજસ ગ્રહ વિશેષ સૂર્ય એકસો ચરાશી મંડળમાં ભ્રમણ કરીને જ્યારે સર્વાત્યંતરમંડળમાં ઉપસિંક્રમણ કરીને અર્થાત્ એ મંડળને પ્રાપ્ત કરીને એ મંડળમાં પરિભ્રમણ કરે છે ત્યારે રાત દિવસનું પ્રમાણ પહેલા કહ્યા પ્રમાણેનું જ છે. અર્થાત્ ઉત્તમકાષ્ઠા પ્રાપ્ત અઢાર મુહૂર્ત પ્રમાણુવાળા દિવસમાં ૯૧૦૦૦ એકાણું હજાર જન પ્રમાણુવાળું સૂર્યનું તાપક્ષેત્ર કહેલ છે. તે પ્રમાણ આ રીતે થાય श्री सुर्यप्रति सूत्र: १
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy