SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टोका सू० २१ द्वितीयप्राभृते प्रथम प्राभृतप्राभृतम् २८३ स्मिन्नहोरात्रे दक्षिणभागं प्रकाशयति स्म, स उत्तरपश्चिमे मण्डलचतुर्भागे उदेति । इत्थं सदैव जगत्स्थिति परिभावनीयेति दिक् ।। सू० २१ ॥ ___ 'विईयस्स पहमं' द्वितीयस्य प्रथमम् प्राभृतप्राभृतम् ॥ ॥ द्वितीयस्य प्राभृतस्य प्रथमं प्राभृतप्राभृतं समाप्तम् इति । द्वितीय प्राभृतस्य द्वितीयं प्राभृतप्राभृतं प्रारभ्यते-- मूलम्-ता कह ते मंडलाओ मंडलं संकममाणे संकममाणे सूरिए चारं चरइ आहिताति वएजा, तत्थ खलु इमाओ दुवे पडिवत्तीओ पण्णताओ, तत्थ एगे एवमासु १. ता मंडलाओ मंडलं संकममाणे संकममाणे सूरिए भेयघाएणं संकमइ, एगे एवमाहंसु १। एगे पुण एवमाहंसु २, ता मंडलाओ मंडलं संकमसाणे सूरिए कण्णकलं णिवेढेइ, तत्थ जे ते एवमासु, ता मंडलाओ मंडलं संकप्रमाणे संकममाणे भेयघाएणं संकमइ, तेसी णं अयं दोसे, ता जेणेतरेणं मंडलाओ मंडलं संकममाणे संकममाणे सूरिए भेयघ एणं संक मइ, एवइयं च णं अद्धं पुरओ न गच्छइ, पुरओ अगच्छमाणे मंडलकालं परिहवेइ तेसी गं अयं दोसे, तत्थ जे ते एवमासु, ता मंडलाओ मंडलं संकममाणे सूरिए कण्णकलं णिवेढेइ, तेसी णं अयं विसेसे ता जेणंतरेणं मंडलाओ मंडलं संकममाणे मूरिए कण्णकलं णिवेढेइ, एवइयं च णं अद्धं पुरओ गच्छइ, पुरओ गच्छमाणे मंडलकालं ण परिहवेइ, तेसो णं अयं विसेसे, तत्थ जे ते एवमाहंसु-मंडलाओ मंडलं संकममाणे सूरिए कण्णकलं णिवेढेइ, एएणं णएणं णेयव्वं, णो चेत्रणं इतरेणं ॥सू० २२॥ ॥वितीयस्स पाउडस्स वितीयं ।। भाग को प्रकाशित किया था वह उत्तरपश्चिम के मंडल के चतुर्थ भाग में उदित होता है । इस प्रकार हमेशां जगत् की विचारणा समज लेवें ॥सू८२१॥ दूसरे प्रामृत का प्रथम प्राभृतप्राभृत समाप्त ॥२-१॥ હતે તે ઉત્તર પશ્ચિમના મંડળના ચોથા ભાગમાં ઉદિત થાય છે. આ પ્રમાણે હમેશાં જગતની વિચારણ સમજી લેવી. | સૂ૦ ૨૧ છે બીજા પ્રાભૂતનું પહેલું પ્રાભૃતપ્રાભૂત સમાપ્ત છે ૨-૧ ! બીજા પ્રાભૂતના બીજા પ્રાભૃતપ્રાભૂતને પ્રારંભ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy