SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिसूत्रे नामा शिष्योऽनगारः भगवन्तं महावीरमेवमवादीत-वक्ष्यमाणरीत्या सूर्यादि वक्तव्यता विषयान् प्रश्नान् पृष्टवानितिभावः ॥ सू० २ ॥ अथ विंशती प्राभृतेषु यद्वक्तव्यमस्ति तदुपलक्ष्य पञ्चभिर्गाथाभिः गौतमः प्रश्नान् पृच्छति-'कइ मंडलाइ वच्चइ' इत्यादि । मूलम् -कई मंडलाइ बच्चइ१, तिरच्छा किं च गच्छइ२, ओभासइकेवइयं३, सेयाइ किं ते संठिई ४, (१) कहिं पडिहया लेसा५, कहिं ते ओयसंठिई६ के सूरियं वस्यते७, कहं ते उदयसंठिई ८ (२) कहकट्ठा पोरिसीच्छाया९, जोगे कि ते व आवहिए१०, कि ते संवच्छरेणाई११, का संवच्छराइय१२ (३) यहं चन्द्रमसो वुड्डी १३, कया ते दोसिणा बहू १४, के सिग्बई वुत्ते१५, कहं दोसिणलक्खणं१६, (४) चयणोववाय १७, उच्चत्ते१८, सूरिया कइ आहिया १९, अणुभावे केवसंवुत्ते२० (५) एवमेयाई विसई ॥सू० ३॥ छाया-कति मण्डलानि व्रजति १, तिर्यक् किश्च गच्छति २, अवभासयति कियत् ३, श्वेततायाः कथं ते संस्थितिः ४, (१) कस्मिन प्रतिहता लेश्या ५, कथं ते ओजः संस्थितिः ६, कः सूर्य वरयति ७, कथं ते उदयसंस्थितिः ८, (२) कतिकाष्ठा पौरुषीच्छाया ९, योगः किं ते वा आख्यातः १०, कस्ते सम्बत्सरादिः ११, कति सम्बत्सराच १२, (३) कथं चन्द्रमसो वृद्धिः १३, कदा ते ज्योत्स्ना बहः १४, कः शीघ्रगतिरुक्तः १५, किं ज्योत्स्ना लक्षणम् १६ (४) च्यवनमुपपातः १७, उच्चत्वम् १८, सूर्याः कति आख्याताः १९, अनु. भावः को वा समुक्तः २०, (५) एवमेतानि विंशतिः ।। सू० ३॥ टीका-चतुर्भिश्चतुर्भिः प्राभृतैः प्रश्नै रेकैकां गाथां कृत्वा गाथापञ्चकेन विंशतिप्रश्नान् गौतमो भगवन्तं पृच्छति-'कइ मंडलाइ वच्चइ' इत्यादिना, तत्र मण्डलपदोणदानात् सूर्यसन्मुख दोनों हाथ की अंजली कर के इन्द्रभूति नामानगार भगवान महावीर प्रभु को इस प्रकार कहने लगे अर्थात् वक्ष्यमाण प्रकार से सूर्यादि कथन प्रकार के प्रश्न पूछा ॥ २॥ अब वीस प्राभृतों मे जो वक्तव्यता है उसको लक्ष कर के पांच गाथा के द्वारा गौतमस्वामी प्रश्न पूछते हैं-(कइ मंडलाइ वच्चइ) इत्यादि મહાવીર સ્વામીને આ પ્રમાણે કહેવા લાગ્યા અર્થાત્ વશ્યમાણ પ્રકારથી સૂર્યાદિ વિષય સંબંધી પ્રશ્ન પૂછવા લાગ્યા. સૂત્ર ૨ હવે વીસ પ્રાભૃમાં જે વક્તવ્યતા કહેલ છે તેને લક્ષ્ય કરીને પાંચ ગાથાઓ દ્વારા गौतभस्वामी प्रभुश्रीन प्रश्न पूछे छे-(कइमंडलाइ) ध्याद શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy