SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ १९६ सूर्यप्रज्ञप्तिसत्र प्राभृतमुपायनम् यत् प्रथमं प्राभृतं तस्येमानि प्राभृतप्राभृतानि, तेन अत्रापि अधिकृतप्राभृतप्राभृतार्थप्रतिपादिकाः काश्चनगाथाः प्रतिपादितास्सन्ति, सम्प्रति ताः सर्वाः निरवच्छिन्नाः नोपलभ्यन्ते, ततो यथासंप्रदाय ताः गाथा: भणितव्याः। गाथानां पाठेन विघ्नाः पलायन्ते मङ्गलानि समादधति ज्ञानपूतान्तःकरणेन शास्त्राभ्यासस्तेन गाथाः पठनीया इति ॥ सू० १९॥ ॥पढमस्स पाहुडस्स सत्तम पाहुडपाहुडं समत्तं ॥ इति-प्रथमस्य प्राभृतस्य सप्तमं प्राभृतप्राभृतं समाप्तम् ॥ १-७॥ अथाष्टमं प्राभृतप्राभृतं प्रारयते । मूलम्-ताओ सव्वा वि णं मंडलवया केवइयं बाहल्लेणं केवइयं आयामविक्खंभेणं केवइयं परिक्खेवेणं आहितेति वएज्जा, तत्थ खलु इमा तिण्णि पडिवत्तिओ पण्णताओ, तत्थ एगे एवमाहंसु१, ताओ सव्वा वि णं मंडलवया जोयणं बाहल्लेणं एगं जोयणसहस्सं एगं तेत्तीसं जोयणसय आयामविक्खंभेणं तिणि जोयणसहस्साइं तिपिण यनवण. का अभिप्राय है। 'पाहुडाओ भाणियव्वाओ' प्राभृत गाथा कहलेवें अर्थात् प्राभृत माने उपायन भेट जो प्रथम प्राभृत कहा है उसका ये आठ प्राभृतप्राभृत कहा हैं, अतः यहां पर भी अधिकृत प्राभृतप्राभृत प्रतिपादिका कोई गाथा विशेष उल्लेखनीय कही गई है अपि च वे सभी गाथायें विच्छिन्न हई हैं अतः उपलब्ध नहीं है अतः संप्रदायानुसार वे सभी गाथायें यहां पर कहलेवें उन गाथाओं के पाठ से विघ्न की शांति होती है एवं सभी विघ्न नष्ट हो जाते हैं तथा मंगल की प्राप्ति होती है अतः ज्ञान से पवित्र अंतः करणवाले होकर के शास्त्राभ्यास पूर्वक वे गाथा का पाठ कहलेवें ॥ सू० १९॥ प्रथम प्राभृत का सातवां प्राभृतप्राभृत समाप्त ॥ १-७॥ (पाहुडाओ भाणियव्वाओ) प्रामृत समाधी थामी महीय. ही सेवी अर्थात् પ્રાકૃત એટલે ઉપાયન ભેટ જે પહેલું પ્રાભૂત છે તેના આ આઠ પ્રાભૃતપ્રાભૃતા કહ્યા છે. તેથી અહીંયાં પણ અધિકૃત પ્રાભૃતપ્રાભૃતને પ્રતિપાદન કરનારી કઈ ગાથા વિશેષ ઉલ્લેખનીય કહી છે. પરંતુ એ તમામ ગાથાઓ વિચ્છિન્ન થયેલ છે. જેથી હાલમાં તે ઉપલબ્ધ થતી નથી. તેથી સંપ્રદાયાનુસાર એ તમામ ગાથાઓ અહીંયાં સમજી લેવી એ ગાથાઓના પાઠથી વિદ્ગોની શાંતિ થાય છે. તેમજ બધા વિઘોને નાશ થાય છે. તેમજ મંગલની પ્રાપ્તિ થાય છે. તેથી જ્ઞાનથી પવિત્ર અંતઃકરણ વાળા થઈને શાસ્ત્રાભ્યાસ પૂર્વક તે ગાથાઓનો અહીંયા પાઠ સમજી લે ૧૯ પહેલા પ્રાભૂતનું સાતમું પ્રાભૃતપ્રાભૃત સમાપ્ત છે ૧-૭ | શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy