SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० १९ प्रथमपाभृते सप्तमं प्राभृतप्राभृतम् मतमाहुः कथयन्ति तद्यथा-'सव्वा वि मंडलवया विसमचउकोणसंठिया पण्णत्ता' सर्वा अपि मण्डलवत्ताः विषमचतुष्कोणसंस्थिताः सर्वा अपि मण्डलवत्ताः-चन्द्रादि विमानानिविमण्डलानि-विषमचतुष्कोणसंस्थानसंस्थिताः। चतुर्थस्य मतं द्वितीयस्य पिष्टपेषण स्वरूपं प्रतिभातीति । 'एगे एवमाहं ४ । एके-चतुर्थास्तीर्थान्तरीयाः एवमनन्तरोक्तप्रकारकं स्वमतमाहुः 'एगे पुणए यमाहंसु ५' एके पुनरेवमाहुः ५, एके पश्चमास्तीर्थान्तरीयाः पुनः-चतुर्थस्य मतं श्रुत्वा जर्जरायितचित्ताः पश्चमाः एवम्-अनन्तरोच्यमानप्रकारक स्वमतमाहुः-कथयन्ति, तद्यथा-'ता सव्या वि मंडलवया समचकवालसंठिया पन्नत्ता' ताः सर्वा अपि मण्डलवत्ताः समचक्रवालसंस्थिताः प्रज्ञप्ताः ॥ ताः सर्वा अपि मण्डलवत्ता:तीनों अन्यतीर्थिकों के अलग अलग मत को सुनकर के निम्ननिर्दिष्ट प्रकार से अपना मत को प्रगट करता हुवा कहता है 'सव्वा वि मंडलवया विसमचउकोणसंठिया पण्णत्ता' सभी मंडलवत्ता विषम चतुष्कोण संस्थान से संस्थित कहे हैं अर्थात् सभी मंडलवत्ता माने चन्द्रादि ग्रहों के विमान विषम चतुकोण संस्थान से संस्थित अर्थात् विमंडल कहे गये हैं यह चतुर्थ अन्यतीर्थिक का मत दूसरे अन्यतीर्थिक के मत का पिष्टपेषण जैसा ही है । 'एगे पुण एवमाहंसु' चोथा तीर्थान्तरीय इस पूर्व कथित प्रकार से स्वमत को प्रगट करते हैं।४। 'एगे पुण एवमासु' कोई एक इस प्रकार कहते हैं अर्थात् इस पूर्वोक्त प्रकार से चारों अन्यतीधिकों के मत को सुन करके कोई पांचवां अन्यतीर्थिक क्षुब्धचित्त होकर इस निम्न कथित प्रकार से अपने मत को प्रकट करता हुवा कहता है-'ता सव्वा वि मंडलवया समचकवालसंठिया पण्णत्ता' वे सभी मण्डलवत्ता समचकवालसंस्थित कहे गये हैं अर्थात् वे મતને સાંભળીને કોઈ ચોથે અન્યતીર્થિક સુભિત ચિત્તવાળ થઈને આ નીચે જણ વવામાં આવેલ પ્રકારથી પોતાના મતને પ્રગટ કરતો કહેવા લાગે તે કહે છે કે(मन्या वि मंडलधया विसमच कोणसंठिया पणत्ता) मधी भवत्ता विषम यतुष्य સંસ્થાનથી સંસ્થિત છે. અર્થાત્ બધી મંડળવત્તા એટલે કે ચંદ્રાદિ ગ્રહોના વિમાને વિષમ ચતુષ્કોણ સંસ્થાનથી સંસ્થિત અર્થાત વિમંડળ કહેલા છે આ ચેથા અન્યતીર્થિક भत मी अन्यतीथिना भतनु पिष्टपेष भ१४ छ, (एगे पुण एवमासु) यायो અન્ય મતવાદી આ પૂર્વ કથિત પ્રકારથી પોતાના મતને પ્રગટ કરે છે. ૪ (एगे पुण एवमाहंमु) ४ मा नीय काम पावना२ रथी ४ छे. અર્થાત્ પૂર્વોક્ત પ્રકારથી ચારે અન્યતીથિકોના મતને સાંભળીને પાંચમે અન્યતીર્થિક બ્રાંત ચિત્તવાળ થઈને આ નીચે જણાવવામાં આવનાર પ્રકારથી પિતાના મતને પ્રગટ કરતે थ। -(ता सव्वा वि मंडलषया समचक्कवालसंठिया पण्णत्ता) २ मधी मसत्ता સમચકવાલ સંસ્થિત કહેલ છે. અર્થાતુ એ બધી મંડલવત્તા એટલે કે ચંદ્રાદિ વિમાન શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy