SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ १६० __सूर्यप्रज्ञप्तिसूत्रे कानां मिथ्याप्रज्ञापिनां मिथ्यारूपाः परमतस्वरूपाः परप्रतिपत्ती रुपदर्य सम्प्रति समस्तशास्त्रसारासारसागरालोडननवनीतस्निग्धबुद्धिवेशद्यौऽनवधो वीतरागो भगवान् स्वमतमुपदर्शयति-'ययं पुण एवं वयामो' वयं पुनरेवं वदामः वयं पुनः केवलं ज्ञानोपलम्भपुरस्सरमेवं वक्ष्यमाणप्रकारेण सत्स्वरूपं सूर्यविकम्पनक्षेत्र सञ्चारं च वदामः-कथयामः । 'ता दो जोयणाई अडतालीसं च एगढिभागे जोयणस्स एगमेगं मंडलं एगमेगेणं राइदिएणं विकंपइत्ता विकंपइत्ता सूरिए चारं चरई' तावद् द्वे योजने अष्टाचत्वारिंशतश्चैकषष्टिभागान् योजनस्य एकक मण्डलम् एकैकेन रात्रिदिवेन विकम्प्य विकम्प्य सूर्यचारं चरति । भो मिथ्या प्रलापिनस्तीर्थान्तरीयाः, भवतां सर्वेषां कथनं कथामात्रमिव प्रतिभाति, केवलं ज्ञानोपलब्ध सत्स्वरूपं वस्तुतत्वं श्रूयतां तावत् सूर्यविकम्पनक्षेत्रं तत्राहोरात्रप्रमाणं च द्वे योजने पूर्णे भाव रूप परमतरूप प्रतिपत्तियां कहकर के अब समस्त शास्त्रों के सार रूप सागर के आलोडन से मक्खनसी स्निग्घबुद्धि अनिन्दित वीतराग भगवान् महावीरस्वामी अपने मत को प्रगट करते हुये कहते हैं-(वयं पुण एवं वयामो) मैं प्राप्त केवलज्ञान प्रभापुरःसर वक्ष्यमाण प्रकार से यथार्थ स्वरूप सूर्य के विकम्पन के संचार विषय में कहता हूं जो इस प्रकार से है-(ता दो जोयणाई अडतालीसं च एगहिभागे जोयणस्स एगमेगं मंडलं एगमेगेणं राइंदिएणं विकंपइत्ता विकंपइत्ता सारिए चार चरइ) दो योजन तथा एक योजन के इकसठिया अडतालीस भाग एक एक मंडलक्षेत्र को एक एक अहोरात्र से विकम्पन कर के सूर्य गति करता है कहने का भाव इस प्रकार है भगवान् अपने सिद्धांत को प्रकट करते हुवे कहते हैं कि हे मिथ्याप्रलाप करनेवाले तीर्थान्तरीयो आप सब का कथन वार्ता मात्र सा दिखता है-केवलज्ञान से प्राप्त सत्स्वरूप वस्तुतत्व को तुम लोग सुनिये આ પ્રમાણે ક્રમાનુસાર મિથ્યાપ્રલાપ કરનારા સાતે પરતીર્થિકોના મિથ્યાભાવ રૂપ પરમતવાદીની પ્રતિપત્તિનું કથન કરીને હવે સઘળા સચ્છશ્વોના સારાસાર રૂપ સાગરના મંથનથી માખણ જેવી સ્નિગ્ધ બુદ્ધિશાળી અનિન્દિત વીતરાગ ભગવાન મહાવીર સ્વામી पाताना भतने प्रगट ४२ता ४ छ-(वयं पुण एवं वयामो) भारत विज्ञाननी प्रमाथी વફ્ટમાણ પ્રકારથી યથાર્થ સ્વરૂપ સૂર્યના વિકપનના સંચાર સંબંધમાં કહું છું જે આ प्रमाणे छ-(ता दो जोयणाई अडतालीसं च एगद्विभागे जोयणस्स एगमेगं मंडलं एगमेगेणं राइदिएणं विकंपइत्ता विकंपइत्ता सूरिए चार चरइ) मे योन तथा मे योजना એકસઠિયા અડતાલીસ ભાગ એક એક મંડળ ક્ષેત્રનું એક એક અહોરાત્રમાં વિકર૫ન કરીને સૂર્ય ગતિ કરે છે. કહેવાને ભાવ એ છે કે-ભગવાન પોતાના સિદ્ધાંતને પ્રગટ કરતાં કહે છે કે હે મિથ્યા પ્રલાપ કરવાવાળા તીર્થાન્તરીયે તમે સૌનું કથન કેવળ વાર્તા માત્ર જેવું જણાય શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy