SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० १८ प्रथमप्राभृते षष्ठं प्राभृतप्राभृतम् अौंद्वाचत्यारिंशत्तमो येषां ते अर्द्धद्वाचत्वारिंशत स्तान् अर्द्धद्वाचत्वारिंशतः, साकचत्वारिंशत् संख्यानित्यर्थः । व्यशीत्यधिकशतभागान् योजनस्य, अत्रैतदुक्तं भवति व्यशीत्यधिकशतसंख्य आँगैः प्रविभक्तस्य योजनस्य सम्बन्धिनोऽर्धाधिकैकचत्वारिंशत् संख्यान् भागान् एकैकेन रात्रिन्दिवेन विकम्प्य विकम्प्य सूर्य श्चारं चरति । मण्डलान्मण्डलान्तःप्रवेशे बहिर्गमने वा प्रधभस्य तीर्थान्तरीयस्य मते विकम्पनक्षेत्रमेतावत् एकेनाहोरात्रेण यथा-२ योजन+४१३ योजनस्य+5 योजन व्यशीत्यधिकशतभागैरधिकान् साकचत्वारिंशत्तमो भागैः सहिते व योजने विकम्पनक्षेत्रस्य प्रमाणमित्यर्थः 'एगे एवमाहंसु' एके एवमाहुः ॥ सप्तानां प्रतिवादिनां मध्ये एके-प्रथमे प्रतिवादिनः, एवं-पूर्वोक्तप्रकारकं स्वमतमाहु:कथयन्ति । अत्रोपसंहरन्नाह-'एगे पुण एवमासु २' एके पुनरेवमाहुः ॥ एके-द्वितीयाः प्रतिवादिनः एव मनन्तरोच्यमानं स्पमतमाहुः २, ताओ अड्ढाति जाई जोयणाई एगमेगेणं भाग यहां पर कहने का यह है कि एकसो तिरासी भाग से विभक्त योजन का साडे इकतालीस भागों को एक एक रात्रि दिवस में विकम्पन कर के सूर्य गति करता है अर्थात् एक मंडल से दूसरे मंडल में प्रवेश करते समय अथवा बाहर निकलते समय इतना क्षेत्र का विकम्पन करता है प्रथम तीर्थातरीय के मत से एक अहोरात्र में इतना विकम्पन क्षेत्र है जैसा कि== योजन+४१३ योजन का 2 योजन माने एक योजन के एकसो तिरासी भाग से साडि एकतालीस भाग सहित दो योजन विकम्पन क्षेत्र का प्रमाण कहा है (एगे एव माहंसु) सात प्रतिवादियों में एक प्रथम परमतवादी ऐसा अपना मत कहता है। अब प्रकरण का उपसंहार करते हुवे कहते हैं (एगे पुण एवमाहेसु) २ एक दूसरा परमतवादी इस प्रकार माने निम्न निर्दिष्ट प्रकार से अपने मत को प्रगट करता है-(ताओ णं अडातिजाई जोयणाई एगमेगेणं राइदिएणं विकंपવહેંચાયેલ એક એક રાત દિવસમાં વિકમ્પન કરીને સૂર્ય પિતાની ગતિ કરે છે. અર્થાત્ એક મંડળમાંથી બીજા મંડળમાં પ્રવેશ કરતી વખતે અથવા તેમાંથી બહાર નીકળ. વાના સમયે આટલા ક્ષેત્રનું વિકમ્પન કરે છે. પહેલા તીર્થાન્તરીયના મતથી એક અહોરાત્રમાં આટલું વિકમ્પનક્ષેત્ર છે, જેમ કે-૨ જન + ૪૧ જનનું જન એટલે કે એક એજનના એકસેવ્યાશી ભાગથી સાડીએકતાલીસ ભાગે સાથે બે એજન विपनत्रनु प्रभाए उस छ, (एगे एव माहंसु) सात प्रतिपाहियामा प्रथम पक्षाणा પ્રતિવાદી આ પ્રમાણે પિતાના મતનું પ્રતિપાદન કરે છે. हवे ॥ ४२ ५.२ ४२त सूत्र४।२ ४ छ-(एगे पुण एवमासु) 35मीले मन्य भताही २॥ नीये वे प्रा२थी पोताना भतने प्रगट ४२ छ. (ताओ णं अदु શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy