SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ १४४ सूर्यप्रज्ञप्तिसूत्रे क्षेत्रस्यावगाहनसमये खलु इति निश्चितं सूर्यः उत्तमकाष्ठाप्राप्तो भवति-सौम्यायनान्तगतो भवति तेनोत्कर्षकः-सर्वाधिकोऽष्टादशमुहूत्र्तो दिवसो भवति, जघन्या-सर्वलध्वी द्वादशमुहर्ता रात्रि भवति ॥ ‘एवं सव्वबाहिरेवि' एवं सर्वबाह्येऽपि, एवं-पूर्वोक्तभावनाक्रमेणैव सर्वबाहयेऽपि मण्डले भावना भावनीया, केवलं रात्रिदिवसयोः प्रमाणं विपरीतगतिकं भवति, अर्थात्-जम्बूद्वीपापेक्षया विपरीतं वक्तव्यम्, तत्र यद्रात्रेः प्रमाणमुक्तं तदत्र दिवसस्य मानं ज्ञेयम् । तत्र यदिवसस्य मानं तदत्र रात्रेः प्रमाणमिति, ‘णवरं समुदं तिणि तीसे जोयणसए ओगाहित्ता चारं चरइ' नवरं लवणसमुद्रं त्रयस्त्रिंशतं योजनशतमवगाहय चारं चरति' नवरं लवणसमुद्रं त्रयस्त्रिंशतं योजनशतमवगाहय चारं चरति ॥ नवरम्-अयं विशेषः सर्वाभ्यन्तरसर्ववाहयमण्डलसंचरणक्रमेण पूर्ववदेव दिनरात्रिमाने विभावनीये । यदा सूर्यस्त्रयस्त्रिंशतं योजनशतं-त्रयस्त्रिंशदधिकयोजनशतम्-१३३ योजनपरिमाणं क्षेत्रं लवणसमुद्रमाने सर्वलध्वी बारह मुहूर्त परिमाण वाली रात्रि होती है। (एवं सव्वबाहिरे वि) इसी प्रकार सर्वबाह्यमंडल के विषय में भी समजें, अर्थात् पूर्वोक्त सर्वाभ्यन्तरमंडल के भावनाक्रम से सर्वबाह्यमंडल विषयक भावना भावित कर के समझ लेवें विशेषता केवल रात्रिदिवस के प्रमाणवैशम्य गति होता है अर्थात् जंबूद्वीप की अपेक्षा से विपरीत प्रकार से कह लेवें । वहां पर रात्रि का जो प्रमाण कहा है, वह यहां पर दिवसमान जानना चाहिए। वहां पर जो दिवस का प्रमाण कहा है वह यहां पर रात्री का प्रमाण कह लेवें (नवरं समुदं तिणितीसे जोयणसए ओगाहित्ता चारं चरइ) विशेषता यह है कि-लवणसमुद्र में १३३ एकसो तेतीस योजन अवगाहन कर के गति करता है । कहने का अभिप्राय यह है कि यहां पर पूर्वोक्त कथन से विशेषता यह है कि सर्वाभ्यन्तर एवं सर्वबाह्यमंडलसंचरणक्रम से दिवसरात्रि का परिमाण पूर्वोक्त प्रकार से ही भावित कर लेवें। जब सूर्य एकसो વાળી રાત્રી હોય છે. (एवं सव्वबाहिरेवि) २४ प्रमाणे समागम मा सूर्यना अभय अभी पy સમજી લેવું. વિશેષતા કેવળ રાત્રી દિવસના પ્રમાણુની વિષમતા એટલે કે ફેરફારવાળી ગતિને લઈને હોય છે, અર્થાત્ જંબુદ્વીપની અપેક્ષાથી ઉલટી રીતે સમજવાનું છે. અર્થાત્ ત્યાં જે પ્રમાણ રાત્રી વિષે કહેલ છે, તે અહીંયાં દિવસનું પ્રમાણ સમજવાનું છે. અને त्या हिवसनु प्रमाणु ४३वामा मावेस छे ते प्रमाण माडीयां त्रिनु सभा (नवर समुदं तिणितीसे जोयणसए ओगाहित्ता चारं चरइ) मीयां विशेषता छ 3-4y સમુદ્રમાં ૧૩૩ એકસે તેત્રીસનું અવગાહન કરીને સૂર્ય ગતિ કરે છે, કહેવાનો ભાવ એ છે કે આ કથનમાં પૂર્વોક્ત કથન કરતાં વિશેષતા એજ છે કે-સભ્યન્તર અને સર્વબાહ્ય મંડળના સંચરણના કમથી દિવસ રાત્રીનું પરિમાણ પૂર્વોક્ત પ્રકારથી જ ભાવિત કરી સમજી શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy