SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिसूत्रे - - - - - - -- १४२ कथयन्ति इति ॥ सू० १६ ॥ मूलम्-वयं पुण एवं वयामो तओ जया णं सूरिए सयभंतरं मंडलं उवसंकमित्ता चारं चरइ, तया णं जंबुद्दीवं असीयं जोयणसयं ओगाहिता चारं चरइ, तया णं उत्तमकट्ठपत्ते उक्कोसए अटारसमुहुत्ते दिवसे भवइ, जहषिणया दुवालसमुहत्ता राई भवइ, एवं सव्वबाहिरे वि, णवरं-लवणसमुहं तिणि तीसे जोयणसए ओगाहित्ता चारं चरइ, तया णं उत्तमकटूपत्ता उक्कोसिया अटारसमुहत्ता राई भवइ, जहण्गए दुवालसमुहुत्ते दिवसे भवइ, गाहाओ भाणियव्वाओ” ॥सू० १७॥ ॥ पढमस्स पंचमं पाहुडपाहुडं ॥१-५॥ छाया-व्यं पुनरेवं पदामः । ततो यदा खलु सूर्यः सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति, तदा खलु जम्बूद्वीपमशीतं योजनशतमबगाह्य चारं चरति, तदा खलु उत्तमकाष्टा प्राप्तः उत्कर्षक: अष्टादशमुहूर्तों दिवसो भवति जघन्या द्वादशमुहूर्ती रात्रिभवति, एवं सर्वबाह्येऽपि, नवरं लवणसमुद्रं त्रयस्त्रिंशतं योजनशतम् अवगाह्य चारं चरति, तदा खलु उत्तमकाष्ठा प्राप्ता उत्कर्षिका अष्टादशमुहर्ता रात्रि भकति, जघन्यो द्वादशमुहत्तों दिवसो भवति । गाथा भणितव्याः ।। सू० १७ ॥ प्रथमस्य पञ्चमं प्राभूतप्राभृतम् ॥ इति १-५॥ ___टीका-पूर्वसूत्रेण परतीथिकप्रतिपत्तीरुपदर्य सम्प्रति एतासां मिथ्याभावमुपदर्शयन् स्वमतं कथयति-हे गौतम ! 'वयं पुण एवं श्यामो वयं पुनरेवं वदामः, वयं पुनरुपपन्नज्ञानकोई पर पक्षीय ऐसा कहते हैं। इस पूर्वोक्त प्रकार से सभी अन्य तीर्थिक माने परमतावलम्बी अपने अपने मत के विषय में कह रहे हैं ।सू० १६॥ टीकार्थ-पूर्व सत्र में परतीर्थिकों के निर्दिष्ट प्रतिपत्तियां स्पष्ट रूप से प्रकट कर के अब सूत्रकार उन परतीर्थिकों का मिथ्याप्रलाप दिखाकर के अपने मत को प्रकट करते हैं (वयं पुण एवं वयामो) हे गौतम ! मैं तो ऐसा कहता हूं अर्थात् ज्ञानકહે છે. આ પૂર્વોક્ત પ્રકારથી બધા જ અન્યતીથિ છે એટલે કે પરમતાવલીઓ પિતાપિતાના મતના સંબંધમાં કથન કરે છે. સૂe ૧૬ છે ટીકાર્ય --પૂર્વ સૂત્રમાં પરતીથિ કે એ કહેલ પ્રતિપ્રત્તિનું કથન સ્પષ્ટપણાથી કહી બતાવીને હવે સૂત્રકાર એ પરતીથિકનો મિથ્યાપ્રલાપ બતાવીને પિતાના સ્વ સિદ્ધાંતને પ્રગટ કરે છે. (वयं पुण एवं वयाम) हे गीतमा समयमा मानीय वामां आवेद શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્રઃ ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy