SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ १०८ सूर्यप्रज्ञप्तिसूत्रे स्राणि-सहस्रकोनलक्षयोजनानि, षट् च एकपञ्चाशद्योजनशतानि-षट्शतानि एकपश्चाशयोजनैरधिकानि, योजनाना मेकषष्टिभागेषु भागानां नवग्राह्या, तथा च योजनानां नवचैकषष्टिभागान् योजनस्य परस्परमन्तरं कृत्वा चारं चरतः-स्वगत्या गमनं कुरुतः, चरन्तौ आख्यातो इति वदेत्-स्वशिष्येभ्य इत्थमेवोपदिशेत् इति भगवान् कथयति-कथमेतावत्प्रमाणमन्तरमिति चेत् । धुलीकर्मणा तदुच्यते-यथा इहाप्येकः सूर्यः सर्वाभ्यन्तरद्वितीयमण्डलगतानष्टाचत्वारिंशदेकपष्टिभागान् योजनस्यापरे च द्वे योजने विष्कम्भस्य चारं चरति । एवमेव द्वितीयोऽपि । ततो वे योजने अष्टाचत्वारिंशदेकषष्टिभागा योजनस्येति द्वाभ्यां गुण्यते चेत् तदा द्विगुणमेव पश्चयोजनानि पञ्चत्रिंशच्चैकपष्टिभागा योजनस्येति भवति । एतावत्पूर्वमण्डलगतान्तरपरिमाणादत्राधिकं प्राप्यते । इत्थं भवति यथोक्तमन्तरपरिमाणमिति 'तया णं अट्ठारसमुहुत्तो दिवसे भवइ चउहिं एगट्ठिभागमुहुत्तेहिं ऊणे, दुवालसमुहुत्ता राई भवइ चउहिं एगद्विभागमुहुत्तेहिं अहिया ।' तदा खलु अष्टादशमुहूत्र्तो दिवसो भवति एक योजन के इकसठिया नव भाग का परस्पर में अंतर कर के गति करते हैं माने अपनी अपनी गति से गमन करते कहे हैं ऐसा कहें अर्थात् अपने शिष्यों को इस प्रकार उपदेश करें । इस प्रकार का अन्तर किस प्रकार से होता है इस प्रकार की जिज्ञासा के उपशमनार्थ कहते हैं धूलिकर्म से यह कहा जाता है जैसे यहां पर एक सूर्य सर्वाभ्यन्तर के दूसरे मंडल के अडतालीस योजन तथा एक योजन के इकसठ भाग तथा विष्कंभ का दो योजन की गति करते हैं । इसी प्रकार दूसरे सूर्य की गति भी होती है । इसका गणित दो योजन तथा एक योजन के इकसठिया अडतालीस भाग को दो से गुणा करने पर दुगुना माने पांच योजन तथा एक योजन का इकसठिया पैंतोस भाग होता है। इतना पूर्व मंडल के अन्तर परिमाण से अधिक होता है, इस प्रकार यथोक्त अन्तर का परिमाण होता है । (तया णं अट्ठारसमुहुत्तो दिवसे भवइ चरहिं एगट्ठिभागमुहुत्तेहिं ऊणे, दुवालसमुहुत्ता राई भवइ चाहिं કરીને ગતિ કરતા કહ્યા છે. અર્થાત્ પિોતપોતાની ગતિથી ગમન કરે છે, તેમ પિતાના શિષ્યોને ઉપદેશ આપે. આ પ્રમાણેનું અંતર કેવી રીતે થાય છે ? એ જીજ્ઞાસાની નિવૃત્તિ માટે કહે છે કે-પૂલી કર્મથી કહેવામાં આવે છે-જેમ અહીયાં એક સૂર્ય સ. ભ્યન્તરના બીજા મંડળના અડતાલીસ જન તથા એક યોજનના એકસઠ ભાગ તથા વિધ્વંભના બે જનની ગતિ કરે છે. એ જ પ્રમાણે બીજા સૂર્યની ગતિ પણ થાય છે. આનો ગણિત પ્રકાર બે જન તથા એક યોજના એકસધ્ધિા અડતાલીસ ભાગને બેથી ગુણવાથી બમણુ અર્થાત પાંચ જન તથા એક યોજનના એકસઠિયા પાંત્રીસ ભાગ થાય છે. साशते यथात मत२ परिभाएथाय छ, (तया णं अट्ठारसमुहुत्तो दिवसे भवइ चाहिं एगद्विभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राई भवई चउहिं एगद्विभागे मुहुत्तेहिं अहिया) त्यारे २२ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy