SearchBrowseAboutContactDonate
Page Preview
Page 1058
Loading...
Download File
Download File
Page Text
________________ १०४६ सूर्यप्रज्ञप्तिसूत्रे (२१) चित्रायाः-दार्भिकस (२५) ज्येष्ठायाः-तिष्यायनस (२२) स्वाती-भागरक्ष (२६) मूलस्य-कात्यायनस " (२३) विशाखाया-सुङ्गः (२७) पूर्वाषाढाया:-वत्स्यायन , (२४) अनुराधायाः-कौख्यायनस , (२८) उत्तराषाढायाः-व्याघ्रायन , दशमस्य प्राभृतस्य पोडशं प्राभृतप्राभृतं समाप्तम् ॥ सू० ५० ॥ दशमस्य प्राभृतस्य सप्तदशं प्राभृतप्रामृतम् दशमस्य प्राभृतस्य पोडशं प्राभृतप्राभृतमुक्तं, सम्प्रति नक्षत्राणां भोजनप्रतिपादकं सप्तदशं प्राभृतप्राभृतं प्रारभ्यते मूलम्-ता कहं ते णक्ख ताणं भोयणा आहिएति वएज्जा । ता एएसि णं अट्ठावीसाएणं णक्खत्ताणं कत्तियाहिं दधिण भोजा कज्जं साइंति, रोहिणीहिं वसभमंसं भोच्चा कज्जं साधेति, संठाणाहिं मिगमंसं भोच्चा कज्जं साधिति, अदाहिं णवणीतेण भोच्चा कज्ज साधिति, पुणव्वसुणाऽथ घतेण भोच्चा कज्ज साधिति, पुस्सेणं खीरेण भोच्चा कज्जं साधिति, अस्सेसाए दीवगमंसं भोच्चा कज्जं साधिति, महाहि कसोति भोचा कज्जं साधिति, पुठ्वाहिं फग्गुणीहिं मेटकमंसं भोच्चा कज्जं साधेति, उत्तराहिं फग्गुणीहिं गक्खीभंसं भोच्चा कन्जं साधेति, हत्थेण वत्थाणीएण भोच्चा कज्जं साधेति, चित्ताहिं मग्गसूवेणं भोच्चा कज्जं २१ चित्रा नक्षत्र का-दाभिकस गोत्र २५ ज्येष्ठा नक्षत्र का-तिष्यायन २२ स्वाती नक्षत्र का-भागरक्ष २६ मूलनक्षत्र का-कात्यायनस २३ विशाखा नक्षत्र का-सुंग गोत्र २७ पूर्वाषाढा का-वत्स्यायन २४ अनुराधा का-कौख्यायनस २८ उत्तराषाढा का व्याघ्रायन ॥सू० ५० ॥ दसवें प्राभृत का सोलहवां प्राभृत प्राभृत समाप्त ॥ १०-१६॥ ૨૧ ચિત્રાનક્ષત્રનું-દાર્મિકસ ૨૫ જયેષ્ઠા નક્ષત્રનું-તિષ્યાયન ૨૨ સ્વાતિ નક્ષત્રનું-ભાગરક્ષ ;) ૨૬ મૂલનક્ષત્રનું–કાત્યાયન ૨૩ વિશાખાનક્ષત્રનું-સુંગગોત્ર , ૨૭ પૂર્વાષાઢાનું–વાસ્યાયન ૨૪ અનુરાધા નક્ષત્રનું–કાખ્યાયનસ , ૨૮ ઉત્તરાષાઢાનું-વ્યાધ્રાયન ॥सू. ५० ।। ॥ ६समा प्रामृतनु सोभु प्रामृतप्रामृत समाप्त ।। १०-१६ ॥ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy