SearchBrowseAboutContactDonate
Page Preview
Page 1056
Loading...
Download File
Download File
Page Text
________________ १०४४ सूर्यप्रज्ञप्तिसूत्रे बाहुल्येन ?। क्रमेण गोत्रसंग्राहिकाश्चमाः जम्बूद्वीपप्रज्ञप्तिसत्काश्चतस्रो गाथाः, यथा'मोग्गल्लायण १, संखायणे २, तह अग्गभाव ३, कण्णल्ले ४, तत्तो य जोउकण्णे ५, धणंजए ६, चेव बोद्धव्वे । पुस्सायण ७, अस्सायण ८, भग्गवेसे ९, य अग्गिवेसे १० य । गोयम ११, भारदाए १२, लोहिच्चे १३, चेव वासिढे १४ ॥२॥ उज्जायण १५, मंडव्यायणे १६ य पिंगलायणे १७ य गोवालले १८ । कासव १९, कोसिय २०, दम्भिय २१, भागरच्छाय २२, सुंगाए २३ ॥३॥ गोलवायण २४, तिगिंछायणे य २५, कच्चायणे २६, हवइमूले । ततो य वज्झियायण २७, वग्यावच्चे २८ य गुत्ताई ॥४॥' एतेषां गोत्रप्रवर्तकानां नामानि अत्रोक्तमूलसूत्रस्य छायायां यदृशानि लिखितानि सन्ति प्रायस्तत्सदृशान्येव नामानि अत्रापि सन्ति, किमत्र पृथक् लेखबाहुल्येन ? । केवलमत्र सूचिक्रमेण नक्षत्राणां नामानि गोत्राणि च विलिख्य प्रदर्यते, येन सर्वेषां सुबोधो भवेत् !, यथावृथा विस्तार नहीं करते, नक्षत्रों के गोत्र संग्राहिका जंबूद्वीपप्रज्ञप्ति में कही हुई ये चार गाथा में है-(मोग्गलायण १, संखायणे २, तह अग्गभाव ३, कण्णल्ले ४, तत्तोय जोउकण्णे ५, धणंजए ६, चेव बोधवे। पुस्सायण ७, अस्सायण ८, भग्गवेसे ९, अग्गिवेसे १०, य, गोयम११, भारदाए १२, लोहिच्चे १३, चेव वासिढे १४ ॥२॥ उज्जायण १५, भद्दवायणे १६, य पिंगलायणे १७ य गोवल्ले १८, कासव १९, कोसिय २०, दम्भिय २१, भागरच्छाय २२, सुंगाए २३, ॥३॥ गोलवायण २४, तिगिंछायणे २५, कच्चायणे २६, हवइ मूले ततो य वज्झियायण २७, वग्धावच्चे २८, य गुत्ताई ॥४॥ ये गोत्र प्रवर्तक के नाम इन गाथाओं में जो कहे हैं, प्रायः उसी प्रकार से मूलसूत्र की छाया में कहा ही है-अतः यहां विशेष उल्लेख नहीं करते हैं, केवल यहां पर सूचिक्रम से नक्षत्रों के नाम एवं गोत्र लिख कर दिखलाते हैं, जिससे सभी को सरलता से बोध हो जाय, प्रज्ञप्तिमा ४ छे ते मा प्रमाणे छ-(मोग्गलायण १ संखायणे२, तह अग्गभाव३, कण्णल्ले ४ तत्तो य जोईकण्णे ५, धणंजए ६, चेव बोद्धव्वे । पुस्सायण ७, अस्सायण ८ भग्गवेसेय, य अग्गिवेसे १० य। गोयम ११, भारदाए १२, लोहिच्चे ११, चेव वासिढे १४ ॥२।। उज्जायण १५, मदवायणे १६ य पिंगलायणे १७, य गोवल्ले १८ कासव १९, कासिय २० दम्भीय भागरच्छाय २२, सुगाए २३, ॥३॥ गोलवायण ३४ तिगिंछायणे ३५, सच्चायणे २६, हवइ मूले ततो य वज्जियायण २७, वग्यावच्चे २८ य सुत्ताइ ॥४॥ ॥ गोत्रप्रवत नामे। આ ગાથાઓમાં જે કહ્યા છે પ્રાયઃ એજ પ્રકારે મૂલ સૂત્રની છાયામાં કહ્યા જ છે, તેથી આ વિષે અહિંયાં વિશેષ ઉલ્લેખ કરતા નથી. કેવળ અહીંયાં સૂચિકમથી નક્ષત્રોના નામ અને ગેત્ર બતાવીએ છીએ જેથી સરલતાથી બધાને બોધ થઈ શકે. શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy