SearchBrowseAboutContactDonate
Page Preview
Page 1047
Loading...
Download File
Download File
Page Text
________________ १०३५ 9 सूर्यज्ञप्तिप्रकाशिका टीका सू० ४९ दशमप्राभृतस्य पञ्चदशं प्राभृतप्राभृतम् यश्च । अत्रैतदुक्तं भवति-तिथेर्यः पूर्वार्द्धभागः सदिवस तिथि रित्युच्यते यस्तु परार्द्ध भामः स रात्रितिथिरिति कथ्यते इति अवसेयमिति । पुनर्गोतमः प्रश्नयति - 'ता कहं ते दिवसतिही आहिएति वज्जा !' तावत् कथं ते दिवसतिथयः आख्याता इति वदेत् । तावदिति प्राग्वत् कथं केन प्रकारेण कया युक्त्या कया परिपाटया दिवसतिथयः ते - त्वया भगवन् ! आख्याता:- प्रतिपादिता इति वदेत् । ततो भगवानाह - ' ता एगमेगस्स णं पक्खस्स पण्णरस पण्णरस दिवसतिही पण्णत्ता, तं जहा-णंदे भद्दे जए तुच्छे पुण्णे पक्खस्स पंचमी, पुणरवि णंदे भद्दे जए तुच्छे पुण्णे पक्खस्स दसमी, पुणरवि णंदे मदे जए तुच्छे पुण्णे पक्खस्स पंचदसी (पण्णरस ) ' तावत् एकैकस्य खल पक्षस्य पञ्चदश पञ्चदश दिवसतिथयः प्रज्ञप्ताः, तद्यथा-- नन्दा भद्रा जया तुच्छा पूर्णा पक्षस्य पञ्चमी, पुनरपि नन्दा भद्रा जया तुच्छा पूर्णा पक्षस्य दशमी, पुनरपि नन्दा भद्रा जया तुच्छा पूर्णा पक्षस्य पञ्चदशी । तावदिति प्राग्वत् एकैकस्य - कृष्णशुक्लात्मकस्य प्रत्येकस्य खल्विति निश्चितं पक्षस्य पञ्चदश पञ्चदशस्वरूपाः दिवस तिथयः - तिथिपूर्वार्द्धरूपाः प्रज्ञप्ताः सन्ति । तासां निवेशक्रमो यथाप्रथमातिथिर्नन्दा, द्वितीया तिथि भद्रा तृतीया जया, चतुर्थी तुच्छा, रिक्ता इति यावत् कहा जाता है । तिथि का जो पूर्वार्द्ध भाग वह दिवस तिथि है तथा जो दूसरा अर्द्धभाग है वह रात्रि तिथि कही जाती है। श्री गौतमस्वामी - ( ता कहं ते दिवस तिही आहिएति वएजा) हे भगवन् किस युक्ति से या किस परिपाटी से आपने दिवसतिथि कही है ? श्री भगवान् - ( ता एगमेगस्स णं पक्खस्स पण्णरस पण्णरस दिवसतिही पण्णत्ता, तं जहा-णंदे, भद्दे, जए, तुच्छे, पुण्णे पक्खस्स पंचमी, पुणरवि णंदे, भद्दे, जए तुच्छे पुण्णे पक्खस्स दसमी, पुणरवि णंदे, भद्दे, जए तुच्छे पुण्णे पक्खस्स पंचदसी (पण्णरस ) ये कृष्ण शुक्लात्मक एक एक पक्ष में माने प्रत्येक पक्ष में पंद्रह पंद्रह दिवस के पूर्वार्धरूप तिथियां कही गई है - उनका निवेश क्रम इस प्रकार से है, पहली तिथि का नाम नंदा है, दूसरी तिथि का नाम भद्रा है, तीसरी तिथि जया है, चौथी तिथि तुच्छाભાગ તે દિવસ તિથી છે. તથા ખીજે જે અધ ભાગ છે તે રાત્રિતિથી કહેવાય છે. श्री गौतमस्वाभी- (ता कहं ते दिवसतिही आहिएति वएज्जा) हे भगवान् ॐ युक्तिथी અથવા કઈ પરિપાટી કે પદ્ધતિથી આપે દિવસ તિથિા કહેલ છે ? શ્રી ભગવાન્— ( ता एगमेगरस णं पक्खस्स पण्णरस पण्णरस दिवसतिही पण्णत्ता, तं जहा-णंदे, भद्दे, जए, तुच्छे, पुण्णे पक्खरस पंचमी, पुणरवि णंदे, मद्दे, जए, तुच्छे पुण्णे पक्खस्स दसमी, पुणरवि णंदे भद्दे, जए, तुच्छे, पुणे पक्वस्स અને શુકલપક્ષાત્મક એક એક પક્ષમાં એટલે કે દરેક પક્ષમાં પૂર્વાધ રૂપ તિથિયે કહેવામાં આવેલ છે, તેના નિવેશ ક્રમ તિથીનું નામ નંદા છે, ત્રીજી તિથીનુ નામ ભદ્રા છે, ત્રીજી શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧ पंचदसी पण्णरस) मा द्रुष्णशुपक्ष પંદર પંદર દિવસના આ પ્રમાણે છે—પહેલી તિથીનું નામ જયા
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy