SearchBrowseAboutContactDonate
Page Preview
Page 1036
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिसूत्रे दिवसः सर्वकामसमृद्धनामा भवति६ सप्तमो दिवसो इन्द्रमूर्द्धाभिषिक्त नामा कथ्यते ७ अष्टमो दिवसः सौमनस नामा प्रकथ्यते नवमो दिवसो धनञ्जय नामा भवति९ दशमो दिवसो १०२४ C सिद्धनामा प्रोच्यते १० एकादशो दिवसोऽभिजातनामा भवति ११ द्वादशो दिवसोऽत्यशननामा प्रज्ञप्तः १२ त्रयोदशो दिवसः शतञ्जय नामा प्रज्ञाप्यते१३ चतुर्द्दशो दिवसोऽग्निdont अथवा अग्निवेश्य नामा कथ्यते १४ पञ्चदशो दिवस उपशम नामा भवति १५ एतानि पञ्चदश दिवसानां क्रमेण नामधेयानि प्रज्ञप्तानि सन्ति । अथ रात्रिसम्बन्धि प्रश्नमाह - 'ता कहं ते राईओ आहियति वएज्जा' तावत् कथं ते रात्रय आख्याता इति वदेत् । तावदिति प्राग्वत् कथं - केन प्रकारेण केन क्रमेण वा भगवन् ! ते त्वया रात्रयः आख्याता:-: :-प्रतिपादिता इति वदेत् कथयेत् । ततो भगवान् सम्यक् समुत्तरयति - 'ता एगमेगस्स णं पक्खस्स पण्णरस राईओ पण्णत्ताओ तं जहा - पडिवा राई बितिया राई जाव पण्णरसा राई ' ३ चौथा दिवस का नाम यशोभद्र है ४ पांचवां दिवस का नाम यशोधर ५ छडे दिवस का नाम सर्व कामसमृद्ध है ६ सातवें दिवस का नाम इंद्र मूर्द्धाभिषिक्त कहा है ७ आठवें दिवस का नाम सौमनस कहा है ८ नववें दिवस का नाम धनंजय है ९ दसवें दिवस का नाम अर्थसिद्ध है १० ग्यारहवां दिवस का नाम अभिजात कहा है ११ बारहवें दिवस का नाम अत्यशन है १२ तेरहवें दिवस का नाम शतंजय कहा है १३ चौदहवें दिवस का नाम अग्निवेश्मा अथवा अग्निवेश्य कहा है १४ पंद्रहवें दिवस का नाम उपशम कहा १५ इस प्रकार पंद्रह दिनों के क्रमानुसार नाम कहे हैं । अब रात्रि विषयक प्रश्न करते हैं - (ता कहं ते राईओ आहियन्ति वएजा) हे भगवन् आप के मत से रात्रि का क्रम किस प्रकार से प्रतिपादित हुवा है ? सो कहिए श्रीभगवान् - (ता एगमेगस्स णं पक्खस्स पण्णरस राईओ पण्णत्ताओ तं जहा- पडिवा राई बितिया राई जाव पण्णरसा राई) शुक्लपक्ष एवं कृष्णपक्ष इस प्रकार के प्रत्येक યશાભદ્ર છે. ૪ પાંચમા દિવસનું નામ યશેાધર છે, પ છઠ્ઠા દિવસનું નામ સકામ સમૃદ્ધ છે, ૬ સાતમા દિવસનુ નામ ઇંદ્રમૂર્ખાભિષિક્ત છે, છ આઠમા દિવસનુ નામ સૌમનસ છે, ૮ નવમા દિવસનું નામ ધનંજય છે, ૯ દસમાં દિવસનુ નામ અસિદ્ધ છે, ૧૦ અગ્યારમા દિવસનું નામ અભિજાત કહેલ છે, ૧૧ ખારમા દિવસનું નામ અત્યશન છે, ૧૨ તેરમા દિવસનું નામ શત જય કહેલ છે, ૧૩ ચૌદમા દિવસનું નામ અગ્નિવેશ્મ અથવા અગ્નિ વેશ્ય કહેલ છે, ૧૪ પંદરમા દિવસનું નામ ઉપશમ કહેલ છે, ૧૫ આ રીતે પ ંદર દિવસેાના ક્રમાનુસાર નામો કહ્યા છે. हवे रात्रिना संबंधां प्रश्न श्वामां आवे छे - ( ता कहं ते राईओ अहियत्ति वएज्जा) હું ભગવાન ! આપના મતથી રાત્રિયના ક્રમ કેવી રીતે પ્રતિપાદ્રિત કરેલ છે? તે આપ उ. श्री भगवान् -(ता एगमेगस्स णं पक्खस्स पण्णरस राईओ पण्णत्ताओं तं जहा पडि वा શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy