SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिसूत्रे शामर्थं करोति, सूत्राणि तु नानार्थद्रव्यप्रतिरूपाणि अनेकार्थप्रतिपादकानि कल्पवृक्षप्रतिमानि भगवता ग्रथितानि सन्ति । तेन गच्छतस्खलनं क्वापीति नियमेन व्याख्यानुदोषोऽपि गुणायते एवेति प्रथमस्य प्राभृतस्य तृतीयं प्राभृतप्राभृतं समाप्तम् । इति सू० १४ ॥ चतुर्थ प्राभृतप्राभृतं प्रारभ्यते ९० मूलम् - ता केवइयं एए दुवे सूरिया अपणमण्णस्स अंतरं कट्टु चारं चरंति अहिताति वजा ? तत्थ खलु इमाओ छ पडिपत्तियो पण्णत्ताओ तत्थ एगे एवमाहंसु ता एगं जोयणसहस्सं एगं च तेत्तीसं जोयणसयं अण्णमण्णस्स अंतरं कट्टु सूरिया चारं चरंति आहिताति वएजा. एगे एवमाहंसु १ | एगे पुण एवमाहंसु-ता एगं जोयणसहस्सं एगं चोतीसं जोयणसयं अण्णामपणस्स अंतरं कट्टु सूरिया चारं चरंति आहिताति वजा, एगे एवमाहंसुर, एगे पुण एवमाहंसु ता- एगं जोयणसहस्सं एगं च पणतीसं जोयणसयं अष्णमण्णस्स अंतरं कट्टु सूरिया चारं चरंति, आहिताति वजा, एगे एवमाहंसु३, एवं एवं समुदं अण्णमण्णस्स अंतरं कट्टु सूरिया चारं चरंति, एगे पुण एवमाहंसु४, ता-दो दीवे दी समुद्दे अण्णमण्णस्स अंतरं कट्टु सूरिया चारं चरंति आहिताति वएज्जा एगे एवमाहंसु, एगे पुण एवमाहंसु तिष्णि दीवे तिष्णि समुद्दे अण्णorea अंतरं कट्टु सूरिया चारं चरंति आहिताति वएज्जा, एगे एवमाहंसुः, वयं पुण एवं वयामो, ता पंत्र जोयणाई पणतीसं एगद्विभागे जोयणस्स एगमेगे मंडले अण्णमण्णस्स अंतरं अभिवढेशास्त्रानुसार अर्थ करते हैं अनेक अर्थों को प्रतिपादन करनेवाले सूत्र अनेक द्रव्य प्रतिरूप कल्पवृक्ष तुल्य भगवानने ग्रथित किये हैं अतः (गच्छत स्खलनं क्वापि ) इस नियम से व्याख्यानुदोष भी गुणरूप ही होते हैं ऐसा समझना चाहिए | सू १४ ॥ ॥ प्रथम प्राभृत का तीसरा प्राभृतप्राभृत समाप्त ॥ શકી નથી. ભગવાને રચેલ સૂત્રાના કોઇ પણ મનુષ્ય પોતપોતાની બુદ્ધિ પ્રમાણે શાસ્ત્રાનુસાર અથ કરેછે, અનેક અર્થાંનું પ્રતિપાદન કરવાવાળા સૂત્ર અનેક દ્રવ્ય પ્રતિરૂપ કલ્પવૃક્ષ नेवा लगवाने प्रथित रेस छे. तेथी (गच्छत स्खलनं क्वापि) थे नियमथी व्याभ्यानुद्दोष પણ ગુણરૂપ જ હાય છે, તેમ સમજવુ. ૫ સૂ॰ ૧૪ ૫ પ્રથમ પ્રાભૂતનું' ત્રીજી' પ્રાકૃતપ્રામૃત સમાપ્ત શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy