SearchBrowseAboutContactDonate
Page Preview
Page 1010
Loading...
Download File
Download File
Page Text
________________ ९९८ सूर्यप्रज्ञप्तिसूत्रे शस्य सूर्यमार्गस्योपरि सप्तमात् चन्द्रमण्डलात् अर्वाक् अन्तरमेकविंशतिरेकपष्टिभागा एकस्य च एकषष्टिभागस्य त्रयः सप्तभागाः, ततः सप्तमं चन्द्रमण्डलं समागच्छेत् । तस्माच्च सप्तमात् चन्द्रमण्डलात् परतः चतुश्चत्वारिंशता एकषष्टि भागैरेकस्य च एकषष्टिभागस्य सत्कैश्चतुर्भिः सप्तभागैः सूर्यमण्डलं भवेत् । ततो द्विनवति संख्यैरेकपष्टिभागैश्चतुर्भिश्च एकस्य एकषष्टिभागस्य सत्कैः सप्तभागैः न्यूनं यथोदितप्रमाणं चन्द्रमण्डलान्तरं भवेत् अर्थात् ततः परमस्तीत्यन्येऽपि द्वादश सूर्यमार्गा लभ्यन्त इति । ततस्तस्मिन्नप्यन्तरे सर्वसंकलनया त्रयोदशसूर्यमार्गाः स्युः त्रयोदशस्य सूर्यमार्गस्य बहिरष्टमात् चन्द्रमण्डलात् अर्वाक् अन्तरं त्रयस्त्रिंशत् एकषष्टिभागाः स्युः, ततोऽष्टमं चन्द्रमण्डलं भवेत् ततस्तस्मात् अष्टमात् चन्द्रमण्डलात् परतस्त्रयस्त्रिंशता एकषष्टिभागैः सूर्यमण्डलं भवेत्, तत एकाशीति संख्यैरेकषष्टिभागैरूनं यथोदितप्रमाणं चन्द्रमण्डलान्तरं पुरतो विद्यते इति । ततः पुरतोऽन्येऽपि सूर्यमार्ग हो जाते हैं, उस तेरह सूर्यमार्ग के ऊपर के सातवें चंद्रमंडल से पीछे इकसठिया इक्कीस भाग तथा इकसटिमा एक भाग का सातिया तीन भाग का अन्तर रहता है तत्पश्चात् सातवां चंद्रमंडल आता है, उस सातवें चंद्रमंडल से पर में इकसठिया चुंमालीस भाग तथा इकसठिया एक भाग का सातिया चार भाग में सूर्यमंडल होता है । तदनन्तर इकसठिया विरान्नवे तथा एक इकसठिया भाग का सातिया चार भाग न्यून में चंद्रमंडल का अन्तर यथोक्त प्रमाण हो जाता है अर्थात् उसके ऊपर में अन्य बारह सूर्यमार्ग लभ्य होते हैं, तत्पश्चात् उस अंतर में भी सर्व संकलन करने से तेरह सूर्यमार्ग होते हैं, तेरह सूर्यमार्ग के बाहर आठवें चंद्रमंडल से पीछे का अन्तर इकसठिया तेतीस भाग का होता है, तदनन्तर आठवां चंद्रमंडल होता है, आठवें चंद्रमंडल से पर इकसठिया तेत्तीस भाग से सूर्य मंडल होता है, इकसठिया इक्यासी भाग से न्यून चंद्रमंडल का अन्तर यथोक्त रूप से होता है, જાય છે. એ તેર સૂ માર્ગની ઉપરના સાતમા ચંદ્રમંડળની પછી એકસડિયા એકવીસ ભાગ તથા એકસઠિયા એક ભાગના સાતિયા ત્રણ ભાગનુ અંતર રહે છે, તે પછી સાતમુ ચંદ્રમ`ડળ આવે છે. એ સાતમા ચંદ્રમંડળની પછી એકસયા ચુંમાળીસ ભાગ તથા એકસઢિયા એક ભાગના સાતિયા ચાર ભાગમાં સૂર્યમંડળ હાય છે, તે પછી એકસિયા ખાણુ એક એકઠિયા ભાગના સાતિયા ચાર ભાગ ન્યૂન ચંદ્રમંડળના અંતરનું યથાક્ત પ્રમાણ થઈ જાય છે. અર્થાત્ તેની ઉપર બીજા ખાર સૂ માગેર્યાં લભ્ય થાય છે. તે પછી એ અંત૨માં પશુ સસંકલન કરવાથી તે સૂર્ય માર્ગો થઈ જાય છે, તે સૂર્ય માની બહાર આઠમા ચંદ્રની પછીનું અંતર એકસસયા તેત્રીસ ભાગનું થાય છે. તે પછી આઠમું ચંદ્રમ'ડળ આવે છે. આઠમા ચંદ્રમ’ઢળથી પર એકસડિયા તેત્રીસ ભાગમાં સૂમ'ઠળ હાય છે. એકસઢિયા એકાશી ભાગથી ન્યૂન ચ'દ્રમ'ડળનુ અંતર યથાક્ત પ્રકારથી થાય છે, તેની શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy