SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ ४३४ प्रज्ञापनासूत्रे ननेषु-स्थ्यादिरचनासु, संस्थानेषु-आकारेषु, वर्णेषु गन्धेषु च जघन्येन अन्तः सागरोपमकोटीकोटयो बन्धः प्रज्ञप्तः, 'उक्कोसेणं जा जस्स ओहिया ठिई भणिया तं बंधति' उत्कृष्टेन या यस्य औघिकी स्थिति णिता तां स्थिति संज्ञिपञ्चन्द्रिया बध्नन्ति, 'णवरं इमं नाणत्तं अबाहा, अबाहूणिया ण वुच्चई' नवरम्-विशेषस्तु इदं नानात्वम् बहुत्वम् अबाधाकालः, अबाधाकालोनो नोच्यते 'एवं आणुपुवीए सव्वेसिं जाव अंतरायस्स ताव भाणियव्वं' एवम्-उक्तरीत्या आनुपूर्त्या सर्वेषां यावद् अन्तरायस्य कर्मणो बन्धस्तावद् भणितव्यः, तत्र संज्ञिपञ्चेन्द्रियबन्धकविषये ज्ञानावरणीयादिकर्मणां जघन्येन स्थिति बन्धोऽन्तर्मुहूर्तादिपरिमाणस्तावत् क्षपकस्य स्वस्वबन्धचरमसमयेऽवसेयः, निद्रापञ्चकासातवेदनीयमिथ्यात्व कषायद्वादशकादीनां क्षपणात प्राग्बन्धो विज्ञेयः, अतएव तेषां जघन्येनापि अन्तः सागरोपमकोटीकोटीप्रमाणो बन्धः, उत्कृष्टोऽपि अन्तः सागरोपमकोटीकोटिप्रमाणो मिथ्यादृष्टेः सर्वसंक्लिष्टस्य बोध्यः, तिर्यग् मनुष्य देवायुषाश्च स्वस्वबन्धकेषु अतिविशुदस्य बन्धोऽवसेयः ॥ सू० १२ ॥ मूलम्–णाणावरणिजस्स णं भंते ! कम्मस्स जहण्णट्टिई बंधए के पण्णत्ते ? गोयमा ! अण्णयरे सुहुमसंपरायए उवसामए वा खवगे वा, एस गं गोयमा! णाणावरणिजस्स कम्मस्स जहण्णठिई बंधए, तव्वइ. रित्ते अजहणणे, एवं एएणं अभिलावेणं मोहाउयवजाणं सेसकम्माणं भाणियठवं, मोहणिज्जस्त णं भंते ! कम्मस्स जहण्णदिई बंधए के पण्णत्ते? अन्नयरे बायरसंपराए, उवसामए वा, खवए वा, एस गं गोयमा ! मोहणिजस्स कम्मस्त जहण्णट्टिई बंधए, तव्वइरित्ते अजहणणे, आउ. यस्स णं भंते ! कम्मस्स जहण्णट्रिई बंधए के पण्णते ? गोयमा ! जे कषाय द्वादशक आदि के क्षपण से पहले बंध होता है । अतएव उनका जघन्य बन्ध भी अन्तः कोटाकोटी सागरोपम का होता है। उत्कृष्ट भी अन्तः कोटाकोटी सागरोपम प्रमाण बन्ध अत्यन्त संक्लेशयुक्त मिथ्यादृष्टि को समझना चाहिए । तिर्यंचायु, मनुष्यायु और देवायु का उत्कृष्ट बन्ध उन-उनके बन्ध कों में जो अतिविशुद्ध होते हैं, उनको होता है ।सू०१२॥ સમય હોય. નિદ્રાપંચક અસાતા વેદનીય, મિથ્યાત્વ, કષાય દ્વાદશક આદિના ક્ષપણથી પહેલા અન્ય હોય છે. તેથી જ તેમને જઘન્ય બન્ધ પણ અન્તઃ કડાકડી સાગરોપમને હોય છે. ઉત્કૃષ્ટ પણ અન્તર્કોડાકોડી સાગરોપમ પ્રમાણુ બન્ધ અત્યન્ત સંકલેશ યુક્ત મિથ્યાષ્ટિને સમજવું જોઈએ. તિયચાયુ, મનુષ્પાયુ અને દેવાયુનો ઉત્કૃષ્ટ બન્ધ તેમના બધેકમાં જ અતિવિશુદ્ધ હોય છે, તેમને થાય છે, સૂત્ર ૧૨ા શ્રી પ્રજ્ઞાપના સૂત્ર : ૫
SR No.006350
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 05 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages1173
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size76 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy