SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ ३१० प्रज्ञापनासूत्रे भावात् असंज्ञिपश्चेन्द्रियकर्मबन्धस्य च जवन्येनैकेन्द्रिय जघन्यकर्मबन्धापेक्षया सहस्रगुणखात्, परयोपमस्या संख्येयभागोनौ यावत् निरयगतिनाम्नः स्थितिः प्रज्ञता, 'उकोसेणं वीसं सागरोमकोडाकोडी ओवीसं वासयाई अवाहा, अबाहूणा कम्पट्ठिई कम्मनिसेगो' उत्कृष्टेन विंशतिः सागरोपमकोट कोट्यो निरयगतिनाम्नः कर्मरूपताऽवस्थानलक्षणा स्थितिः प्रज्ञप्ता, अनुभवयोग्या कर्मस्थितिस्तु वर्षसहस्रद्वयरहिता विंशतिः सागरोपमकोटी कोटयः प्रज्ञप्ता तदाह - विंशतिर्वर्षशतानि अवाधाकाल:- निरयगतिनामकर्म उत्कृष्टस्थितिकं बद्धं सत् बन्धतमयादारभ्य विंशतिर्वर्षशतानि यावत् स्त्रोदयेन जीवस्य किञ्चिदपि वाघां नोत्पादयति, तावत्कालमध्ये कर्मदलिकनिषेकस्याभावात् तदनन्तरमेव दलिककर्मनिषेको भवतीत्याह-भवाधोनाअबाधाकालपरिहीना - वर्षसहस्रद्रयरहिता विंशतिः सागरोपमकोटीकोटयः अनुभवयोग्या कर्मस्थितिः दलिककर्मनिषेकरूपा प्रज्ञप्ता, ‘तिरियगतिनामए जहा नपुंसमवेयस्स' तिर्यग्यो निकगतिनाम्नो यथा नपुंसकवेदस्य स्थितिः प्रज्ञप्ता तथैव जघन्येन सागरोपमस्य द्वौ सप्तभागो पल्पमस्या संख्येयभागोनौ, उत्कृष्टेन विंशतिः सागरोपमकोटीकोटचः कर्मरूपतावस्थानलक्षणा कर्मस्थितिः ः प्रज्ञप्ता, विंशतिः वर्षशतानि तु अबाधाकालः, अतएव - अनुभवदेने पर जो स्थिति शेष रहती है, वह उसका निषेक काल अर्थात् अनुभवयोग्य स्थितिकाल है तात्पर्य यह है कि उत्कृष्ट स्थिति वाला नरकगतिनाम कर्म बद्ध हो तो बन्धसमय से दो हजार वर्ष तक वह जीव को कोई बाधा नहीं पहुंचाता, क्योंकि उस काल में उस के दलिकों का निषेक नहीं होता है, दो हजार वर्ष व्यतीत हो जाने पर ही उसके दलिकों का निषेक होता है, अतएव अनुभवयोग्य स्थिति दो हजार वर्ष कम वीस कोडाकोडी कही गई हैं । तिर्यचगतिनामकर्म की स्थिति नपुंसक वेद के समान है । अर्थात् नपुंसक वेद की स्थिति जैसे पल्योपम का असंख्यातवां भाग कम सागरोपम का भाग की, उत्कृष्ट कर्मरूपतावस्थानरूपस्थिति वीस कोडाकोडी सागरोपम की कही है, वीस सौ वर्ष का अबाधाकाल कहा हैं और बीस सौ वर्ष कम बीस कोडा છે, તે તેના નિષેક કાલ, અર્થાત્ અનુભવ ચાગ્ય સ્થિતિ કાલ છે. તાત્પય એ છે કે ઉત્કૃષ્ટ સ્થિતિવાળાં નરક ગતિનામકમબદ્ધ થાય તો અન્ય સમયથી એ હજાર વર્ષ સુધી તે જીવને કાઈ ખાધા નથી પહોંચાડતા, કેમકે તે કાળમાં તેમના દલિકાના નિષેક નથી થતા, બે હજાર વર્ષ વ્યતીત થઈ જતાં જ તેમના દલિકાના નિષેક થાય છે, તેથી જ અનુભવયાગ્ય સ્થિતિ બે હજાર વર્ષોં ન્યૂન વીસ કોડાકેાડીની કહેલી છે. તિય ચગતિ નામકર્મની સ્થિતિ નપુ ંસકવેદના સમાન છે. અર્થાત્ નપુંસક વેદની સ્થિતિ જેમ પત્યેાપમને અસખ્યાતમા ભાગ ન્યૂન સાગરોપમના ૐ ભાગની, ઉત્કૃષ્ટ ક રૂપનાવસ્થાનરૂપ સ્થિતિ વીસ કડાકોડી સાગરોપમની કહી વીસ સે વર્ષના અખાધાકાળ કહેલ છે અને વીસ સો વર્ષે ન્યૂન વીસ કોડાકોડી સાગરોપમના કનિષેક કાલ કહ્યો શ્રી પ્રજ્ઞાપના સૂત્ર : ૫
SR No.006350
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 05 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages1173
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size76 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy