________________
३०८
प्रज्ञापनासूत्रे भवतीत्याह-अबाधोना-अबाधाकालपरिहीना वर्षसहस्रद्वयरहिता विंशतिः सागरोपम कोटीकोटयः अनुभव योग्या कर्मस्थितिः दजिक कर्मनिषेकरूपा प्रज्ञप्ता, गौतमः पृच्छति-'नेरइया. उयस्स णं पुच्छा' हे भदन ! नैरयिकायुष्यस्य खलु कियन्तं कालं स्थितिः प्रज्ञप्ता ? इति पृच्छा, भगवानाह-'गोयमा !' हे गौतम ! 'जहण्णेणं दसवाससहस्साई अंतोमुहुत्तमम हियाई जघन्येन दशवर्षसहस्राणि अन्तर्मुहूर्ताभ्यधिकानि यावत् नैरयिकायुष्यस्य स्थितिः प्रज्ञप्ता, 'उक्कोसेणं तेत्तीसं सागरोवमाई पुषकोडीतिभागमभहियाई उत्कृष्टेन त्रयस्त्रिंशत् सागरोपमाणि पूर्वकोटी त्रिभागाभ्यरिकानि यावत् नैरयिकायुष्यस्य स्थितिः प्रज्ञप्ता, गौतमः पृच्छति-'तिरिक्खजोणियाउयस्स पुच्छा' हे भदन्त ! तिर्यग्यो निकायुष्यस्य कर्मणः कियन्तं कालं स्थितिः प्रज्ञप्ता, इति पृच्छा, भगवानाह-'गोयमा !' हे गौतम ! 'जहण्णेणं अंतोमुहत्तं' उकोसेणं तिणिपलि भोवमाई पुरकोडितिभागमभहियाई' जघन्येन अन्तर्मुहूर्तम्, उत्कृष्टेन त्रीणि पल्पोपमानि पूर्वकोटि त्रिभागाभ्यधि कानि तिर्यग्योनिकायुष्यस्य स्थितिः प्रज्ञप्ता, 'एवं मणसाउयस्स वि' एवम् -तिर्यग्यो निकायुष्यरीत्या मनुष्यायुष्यस्यापि जघन्येन अन्तनिषेक काल प्रारंभ होता है, अतएव कहा गया है कि अबाधा काल को कम कर देने पर जो स्थिति शेष रहती है, वह इनका निषेक काल है, अर्थात् अनु . भवयोग्य कर्मस्थिति का काल है ।
गौतमस्वामी-हे भगवन् ! नरकायुकर्म की स्थिति कितने काल की कही है।
भगवान्-हे गौतम ! नरकायु कर्म की जघन्य स्थिति अन्तर्मुहर्त अधिक दश हजार वर्ष की कही है, और उत्कृष्ट स्थिति कोटिपूर्व का तीसरा भाग अधिक तेतीस सागरोपम की कही है।
गौतमस्वामी-हे भगवन् ! तिर्यचायु कर्म की स्थिति कितने काल की कही है।
भगवान्-गौतम ! तिर्यंचायु कर्म की जघन्य स्थिति अन्तर्मुहर्त की और उत्कृघट करोड पूर्व का तीसरा भाग अधिक तीन पल्योपम की कही है। इसी प्रकार જ કહેલું છે કે અબાધાકાલ ને બાદ કરવાથી જે થિીત શેષ રહે છે, તે એને નિષેક કાલ છે અર્થાત્ અનુભવગ્ય કર્મસ્થિતિને કાલ છે.
શ્રી ગૌતમસ્વામી–હે ભગવન્! નરકાયુ કર્મની સ્થિતિ કેટલા કાળની છે?
શ્રી ભગવાન હે ગૌતમ ! નરકાસુકમની જઘન્ય સ્થિતિ અન્તર્મુહૂર્ત અધિક દશ હજાર વર્ષની કહી છે, અને ઉત્કૃષ્ટસ્થિતિ કોટિપૂર્વનો ત્રીજો ભાગ અધિક તેત્રીસ સાગર૫મની કહી છે.
શ્રી ગૌતમસ્વામી–હે ભગવન્તિર્યંચાયુકર્મની સ્થિતિ કેટલા કાળની કહી છે?
શ્રી ભગવાન -હે ગૌતમ તિર્યંચાયુકર્મની જઘન્ય સ્થિતિ અત્તમુહૂર્તની અને ઉત્કૃષ્ટ કોડ પૂર્વ ત્રીજો ભાગ અધિક ત્રણ પલ્યોપમની કહી છે.
એજ પ્રકારે મનુષ્યાયુકર્મની સ્થિતિ પણ જઘન્ય અન્તર્મુહૂર્ત અને ઉત્કૃષ્ઠ કરોડ
શ્રી પ્રજ્ઞાપના સૂત્ર : ૫