SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ प्रमेयषोधिनी टीका पद १७ स० ९ लेश्याविशेषनिरूपणम् नीललेश्या, कापोतलेश्या, तेजोलेश्या, पदमलेश्या, शुक्कलेश्या, गौतमः पृच्छति-'एगिदियाणं भंते ! कइलेस्साओ पण्णताओ?' हे भदन्त ! एकेन्द्रियाणां कतिलेश्याः प्रज्ञप्ताः ? भगवानाह-'गोयमा !' हे गौतम ! 'चत्तारि लेस्साओ पण्णत्ताओ' एकेन्द्रियाणां चतस्रो लेश्याः प्रज्ञप्ताः, तं जहा-कहलेस्सा जाव ते उलेस्सा' तद्यथा-कृष्णलेश्या यावद् नीललेश्या, कापोतलेश्या, तेनोलेश्या, गौतमः पृच्छति-'पुढविकाइयाणं भंते ! कइलेस्सागो पण्णताओ ?' हे भदन्त ! पृथिवीकायिकानां कतिलेश्याः प्रज्ञप्ताः ? भगवानाह-'गोयमा !' हे गौतम ! 'एवं चेव' एसञ्चेव-एकेन्द्रियसमुच्चपानामिव पृथिवीकायिकानामपि एकेन्द्रियविशेषाणां चतस्रो लेश्याः प्रज्ञप्ताः, ताश्च कृष्णादि तेजोलेश्यान्ता ग्राह्याः, 'आउयणस्सइकाइयाण वि एवं चेव' अब् वनस्पतिकायिकानामपि, एकञ्चैव-एकेन्द्रिय समुच्चयानामिवैव चतस्रो लेश्याः प्रागुक्तरूपाः प्रज्ञताः, 'तेउवाउबेदिय तेइंदिय चउरिंदियाणं जहा नेरइयाणं' तेनस्कायिक वायुकायिक द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाणां यथा नैरयिकाणां तिस्रो लेश्या उक्तास्तथा वक्तव्याः 'पंचिंदियतिरिक्खनोणियाणं पुच्छा' पञ्चेन्द्रियतिर्यग्योनिकानां कतिलेश्याः कृष्णलेश्या, नीललेश्या, कापोतलेश्या, तेजोलेश्या, पद्मलेश्या शुक्ललेश्या। गौतमस्वामी-हे भगवन् ! एकेन्द्रिय जीवों में कितनी लेश्याएं पाई जाती हैं ? भगवान्-हे गौतम ! एकेन्द्रियों में चार लेश्याएं होती हैं, यथा-कृष्णलेश्या, नीललेश्या, कापोतलेश्या और तेजोलेश्या । गौतमस्वामी-हे भगवन् ! पृथ्वीकायिकों में कितनी लेश्याएं होती हैं ? भगवान-हे गौतम ! इसी प्रकार. अर्थात् जैसे एकेन्द्रियों में कृष्ण यावत् तेजोलेश्या-ये चार कही हैं, यही पृथ्वीकाय में भी होती हैं। अपकायिको और वनस्पतिकायिकों में भी समुच्चय एकेन्द्रियों की भांति चार ही लेश्याएं पाई जाती हैं । तेजस्काय, घायुकाय, द्वीन्द्रिय, श्रीन्द्रिय और चतुरिन्द्रिय के जीवों में समान अर्थात् प्रारंभ की तीन लेश्याएं होती हैं। નોલલેશ્યા, કાપતલેશ્યા, તેજલેશ્યા પલેશ્યા અને શુક્લલેશ્યા શ્રી ગૌતમસ્વામી–હે ભગવાન્ ! એકેન્દ્રિય માં કેટલી વેશ્યાઓ હોય છે? શ્રી ભગવાન–હે ગૌતમ ! એકેન્દ્રિયોમાં ચાર લેશ્યાઓ હોય છે જેમકે-કૃષ્ણલેશ્યા, નીલલેશ્યા, કાપતલેશ્યા અને તેજલેશ્યા. શ્રી ગૌતમસ્વામી–હે ભગવન્! પૃથ્વીકાયિકમાં કેટલી વેશ્યાઓ હોય છે? શ્રી ભગવાન ગૌતમ ! એજ પ્રકારે અર્થાત જેવી એકેન્દ્રિમાં કૃષ્ણ યાવત્ તેજોલેશ્યા-આ ચાર કહી છે, એ જ પૃથ્વીકાયમાં પણ હોય છે, અપકાય અને વનસ્પતિકાયિકેમાં પણ સમુચ્ચય એકેન્દ્રિયની જેમ ચાર જ લેશ્યાઓ મળી આવે છે, તેજસ્કાય, વાયુકાય. હીન્દ્રિય, ત્રીન્દ્રિય અને ચતુરિન્દ્રિય જીમાં પણ નારકની સમાન અર્થાત્ પ્રારંભની ત્રણ લેશ્યાઓ હોય છે. प्र० ११ श्री. प्रशान। सूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy