SearchBrowseAboutContactDonate
Page Preview
Page 837
Loading...
Download File
Download File
Page Text
________________ ८२४ प्रज्ञापनासूत्रे प्रागुक्तयुक्तेस्तुल्यत्वात् 'ओरालियसरीरेहितो दव्वयाएहितो आहारगसरीरा पएसट्टयाए अर्णतगुणा' औदारिकशरीरेभ्यो द्रव्यार्थिकेभ्य आहारकशरीराणि प्रदेशार्थतया अनन्तगुणानि भवन्ति, औदारिकशरीराणि सर्वसंख्ययाऽपि असंख्येयलोकाकाशप्रदेशप्रमाणानि भवन्ति, आहारकशरीरयोग्यवर्गणायां तु एकैकस्यापि अभव्येभ्य परमाणूनामनन्तगुणत्वात्, तेभ्योऽपि 'वेउब्वियसरीरा पएसयाए असंखेजगुणा' वैक्रियशरीराणि प्रदेशार्थतया असंख्येयगुणानि भवन्ति, तेभ्योऽपि-'ओरालियसरीरा पएसट्टयाए असंखेज्जगुणा' औदारिकशरीराणि प्रदेशार्थ तया असंख्येयगुणानि भवन्ति, प्रागुक्तयुक्तेः, तेभ्योऽपि-'तेया कम्मा दो वि तुल्ला दवट्ठ या अणंतगुणा' तैजसकार्मणानि द्रव्यर्थतया अनन्तगुणानि भवन्ति, अति प्रचुरानन्तसंख्यायुक्तत्वात् स्वस्थाने तु परस्परं द्वयान्यपि तुल्यानि परस्पराउविनाभावितया एकेन विनाsपरस्य स्थातु मशक्यत्वात् 'तेयगसरीरा पएसट्टयाए अणंतगुणा' तैनसशरीराणि प्रदेशार्थतया अनन्तगुणानि भवन्ति प्रागुक्तयुक्तेः, तदपेक्षया-'कम्मगसरीरा पएसट्टयाए अणंतगुणा' कार्मणशरीराणि प्रदेशार्थतया अनन्तगुणानि भवन्ति, इत्येवं रीत्या पश्चानामपि औदारि गुणित हैं। उनकी अपेक्षा औदारिकशरीर द्रव्यतः असंख्यातगुणित हैं, क्योंकि पूर्वोक्त युक्ति यहां भी समान हैं। द्रव्यतः औदारिकशरीरों की अपेक्षा प्रदेशतः आहारकशरीर अनन्तगुणित हैं। औदारिकशरीर सब मिल कर भी असंख्यात लोकाकाश प्रदेशों के बराबर हैं, जब कि आहारकशरीर के योग्य वर्गणा में से प्रत्येक में अभव्यों से अनन्तगुणा परमाणु होते हैं। उनकी अपेक्षा भी वैक्रिय शरीर प्रदेशार्थतया असंख्यात गुणा होते हैं। उनकी अपेक्षा औदारिकशरीर प्रदेशों की दृष्टि से असंख्यातगुणा होते हैं। इस विषय में युक्ति पूर्वक्त् समझना चाहिए। उनकी अपेक्षा तैजस और कार्मण द्रव्यतः अनन्तगुणित होते हैं, क्योंकि वे अत्यन्त प्रचुर अनन्त संख्या वाले हैं, मगर तैजस और कार्मण शरीर परस्पर में तुल्य संख्या वाले हैं, क्योंकि दोनों परस्पर अविनोभावी हैं, एक के अभाव में दूसरा नहीं रहता तैजसशरीर प्रदेशतः अनन्तगुणित होते યુક્તિ અહીં પણ સમાન જ છે. દ્રવ્યતઃ ઔદારિક શરીરની અપેક્ષાએ પ્રદેશતઃ આહારકશરીર અનન્તગુણિત છે. ઔદારિક શરીર બધાં મળીને પણ અસંખ્યાત લોકાકાશ પ્રદેશોના બરાબર છે, જ્યારે આહારકશરીરની યોગ્ય વર્ગણામાંથી પ્રત્યેકમાં અભથી અનન્તગણું પરમાણુ હોય છે, તેમની અપેક્ષાએ પણ વૈક્રિયશરીર પ્રદેશાર્થતગયા અસંખ્યાતણ હોય છે. તેમની અપેક્ષાએ ઔદારિશરીર પ્રદેશની દષ્ટિથી અસંખ્યાતગુણ હોય છે. આ વિષયમાં યુક્તિ પૂર્વવત્ સમજવી જોઈએ, તેમની અપેક્ષાએ તેજસ અને કાર્મણ દ્રવ્યતઃ અનન્તગુણિત હેય છે, કેમ કે તેઓ અત્યન્તપ્રચુર અનન્ત સંખ્યાવાળા છે. પણ તેજસ અને કાર્મણશરીર પરસ્પરમાં તુલ્યસંખ્યાવાળાં છે, કેમ કે બને પરસ્પર અવિનાભાવી છે, એકના અભાવમાં બીજું નથી રહેતું તૈજસશરીર પ્રદેશતઃ અનન્તગુણિત હોય છે. આ વિષયમાં श्री प्रशानसूत्र :४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy