SearchBrowseAboutContactDonate
Page Preview
Page 796
Loading...
Download File
Download File
Page Text
________________ ___७८३ प्रमेयोधिनी टीका पद २१ सू० ९ तैजसशरीरावगाहनानिरूपणम् यिकस्य अप्कायिकस्य तेजस्कायिकस्य वायुकायिकस्य वनस्पतिकायिकस्य चापि तैजसशरीरावगाहना विष्कम्भबाहल्येन शरीरप्रमाणमात्रा, दैयेण च जघन्येन अङ्गुलस्यासंख्येयभागप्रमाणा, उत्कृष्टेन तु अधोलोकान्ताद् यावदुर्वलोकान्तम्, ऊर्ध्वलोकान्ताद् वा यावदधोलोकान्तं तावत्प्रमाणा अवगन्तव्या तथा च सूक्ष्मपृथिवीकायिकोऽधोलोके ऊर्ध्वलोके वा स्थितः सन् यदा सूक्ष्मपृथिवीकायिकादितया बादरवायुकायिकतया वा अप्रलोके अधोलोकेवोत्प. तुमीहते तदा तस्य मारणान्तिकसमुद्घातेन समवहतस्य उत्कृष्टेन लोकान्तात् लोकान्तं यावत् तैजसशरीरावगाहना, इति बोध्यम् एवमप्कायिकादिष्वपि एकेन्द्रियेषु भावनीयम्, गौतमः पृच्छति-'बेइंदियस्सणं भंते ! मारणंतियसमुग्धाएणं समोहयस्स तेयासरीरस्स के महालिया सरीरोगाहणा पण्णत्ता ?' हे भदन्त ! द्वीन्द्रियस्य खलु मारणान्तिकसमुद्घातेन वक्ष्यमाणस्वरूपेण समवहतस्य-समवघातं गतस्य सतः, तैजसशरीरस्य किं महालया-कियद् विस्तारा शरीरावगाहना प्रज्ञप्ता ? भगवानाह-'गोयमा !' हे गौतम ! 'सरीरप्पमाणमेत्ता विक्खंमारणान्तिक समुद्घातसे समवहत पृथ्वीकायिक, अकायिक, तेजस्कायिक, वायुकायिक और वनस्पतिकायिक के तैजसशरीर की अवगाहना भी विष्कंभ एवं बाहल्य की अपेक्षा शरीरप्रमाण तथा लम्बाई को अपेक्षा जघन्य अंगुल के असंख्यातवें भाग की, उत्कृष्ट अधो लोकान्त से ऊर्ध्व लोकान्त तक की या ऊर्ध्व लोकान्त से अधोलोकान्त तक की समझनी चाहिए। जब सूक्ष्मकायिक अधो लोक अथवा ऊर्ध्व लोक के अन्तिम किनारे पर सूक्ष्मपृथिवी कायिक के रूप में अथवा वादर पृथ्वीकायिक के रूप में ऊर्ध्व लोक या अधो लोक में उत्प न्न होने वाला होता है और मारणान्तिक समुद्घात करता है तब उसके तेजस शरीर की अवगाहना लोकान्त से लोकान्त पर्यन्त की होती है। इसी प्रकार अप्कायिक आदि के विषय में भी जानना चाहिए। श्रीगौतमस्वामी-हे भगवन् ! मारणान्तिक समुदघात से समवहत द्वीन्द्रिय के तैजसशरीर की अवगाहना कितनी महान होती है ? એજ પ્રકારે મારણાન્તિક સમુદ્રઘાતથી સમવહત પૃથ્વકાયિક, અષ્કાયિક, તેજસ્કાયિક વાયુકાયિક અને વનસ્પતિકાયિકના તૈજસશરીરની અવગાહના પણ વિખંભ તેમજ બાહલ્યની અપેક્ષાએ શરીર પ્રમાણ તથા લંબાઈની અપેક્ષાએ જઘન્ય અંગુલના અસંખ્યાતમાં ભાગની, ઉત્કૃષ્ટ અલેકાન્તથી ઊર્વકાન્ત સુધીની અગર તે ઊર્વકાન્તથી અલેકાન્ત સુધીની સમજવી જોઈએ. જ્યારે સૂક્ષ્માયિક અલેક અથવા ઊર્વકના અતિમ કિનારા પર સહમ પૃથ્વીકાયિકના રૂપમાં અથવા બાદર પૃથ્વીકાયિકના રૂપમાં ઊર્વક અગર અધેલકમાં ઉત્પન્ન થનારા હોય છે, અને મારણતિક સમુઘાત કરે છે ત્યારે તેના તેજસશરીરની અવગાહના લેકાન્તથી કાન્ત પર્યાન્તની હોય છે. એ જ પ્રકારે અષ્કાયિક આદિના વિષયમાં પણ સમજી લેવું જોઈએ. શ્રીગૌતમસ્વામી–હે ભગવન્! મારણાનિક સમુદ્રઘાતથી સમવહત દ્વાદ્રિયન તેજસ श्री. प्रशान। सूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy