SearchBrowseAboutContactDonate
Page Preview
Page 751
Loading...
Download File
Download File
Page Text
________________ ___ प्रज्ञापनास्त्रे भंते ! के महालिया सरीरोगाहणा पत्ता ?' हे भदन्त ! ग्रैवेयककल्पातीतवैमानिकदेवपञ्चन्द्रियवैक्रियशरीरस्य खलु किं महालया-कियद् विस्तारा शरीरावगाहना प्रज्ञप्ता ? भगवानाह'गोयमा!' हे गौतम ! 'गेवेज्जगदेवाणं एगा भवधारणिज्जा सरीरोगाहमा एण्णत्ता' ग्रैवेय. कदेवानामेका भवधारणीया शरीरावगाहना प्रज्ञप्ता, सा जहग्गेणं अंगुलस्स असंखेज्जइभार्ग, उक्कोसेणं दो रयणी' सा-भवधारणोया शरीरावगाइना जघन्येन अङ्गुलस्यासंख्येयभागं मात्रम्, उत्कृष्टेन द्वे रत्नी-द्वौ बद्धमुष्टिहस्तौ द्रष्टव्या, एतचपरिमाण नामौकेय के एकत्रिशत्सागरोपमस्थितिकदेवापेक्षयाऽक्सेयम्, तदितरसागरोपमस्थिति के षु मध्ये तु प्रथमे ग्रैवेयके येषां द्वाविंशतिः सागरोपमाणि स्थितिस्तेषां त्रयोहस्ता भवधारणीया शरीरवगाहना, येषां प्रथमे ग्रैवेयके त्रयोविंशतिः सागरोपमाणि स्थितिस्तेषां द्वौ हस्तौ अौ हस्तस्यैकादशभागाश्व, द्वितीयेऽपि ग्रैवेयके येषां त्रयोविंशतिः सागरोपमाणि स्थितिस्तेषामपि द्वौ हस्तौ अष्टौ हस्तस्यैकादशभागा एव भवधारणीया शरीरावगाहना, येषां तु द्वितीये प्रैवेयके एव चतुर्विशतिः सागरोपमाणि स्थितिस्तेषां द्वौ हस्तौ सप्तास्तस्यै कादशभागाश्च भवधारणीया शरीरावमाहना, तृतीयेऽपि ग्रेवेयके येषां चतुर्विंशतिः सागरोपमाणि स्थितिस्तेषामपि द्वौ हस्तौ सप्तच हरत गौतमस्वामी-भगवन् ! |वेयक कल्पातीत वैमानिक देव पंचेन्द्रियों के वैक्रियशरीर की अवगाहना कितनी बडी कही गई है? • भगवान-हे गौतम ! अबेयक देवों की एक भवधारणीय शरीरावगाहना ही होती है। वह जघन्य अंगुल के असंख्यातवे भाग की और उत्कृष्ट दो हाथ की होती है। यह अवगाहना परिमाण नवम ग्रैवेयक में एकतीस सागरोपम की स्थिति वाले देवों की अपेक्षा से कहा गया है। अन्य देवों में से प्रथम अवेयक में जिन की स्थिति वाईस सागरोपम की है, उनकी भवधारणीय शरीरावगाहका तीन हाथ की होती है । प्रथम ग्रैवेधक में जिन देवों की स्थिति तेईस सागरोपम की है; उनकी अवगाहना दो हाथ और हाथ की होती है। द्वितीय अवेयक में जिन को स्थिति तेईस सागरोपम की है, उनकी अवगाहना भी दो हाथ और શ્રીગૌતમસ્વામી-હે ભગવન વેયક કપાત વૈમાનિક દેવ પંચેન્દ્રિના વૈક્રિયશરીરની અવગાહના કેટલી મેટી કહી છે, ભગવાન-હે ગૌતમ! ગ્રેવેયક દેવેની એક ભવધાવણીય શરીરાવગાહના જ હોય છે તે જઘન્ય અંગુલના અસંખ્યાતમા ભાગની અને ઉકૃષ્ટ બે હાથની ડાય છે. આ અવગાહના પરિમાણુ નવમાં ચૈવેયકમાં એકવીસ સાગરોપમની સ્થિતિવાળા દેવોની અપેક્ષાથી કહેલ છે. અન્ય દેવોમાંથી પ્રથમ રૈવેયકમાં જેમની સ્થિતિ બાવીસ સાગરોપમની છે, તેમની ભવધારણીય શરીરવગાહના ત્રણ હાથની હોય છે.—પ્રથમ શ્રેયક મા જે દેવોની સ્થિતિ ત્રેવીસ સાગરોપમની છે, તેમની અવગાહના બે હાથ અને , હાથની હોય છે, દ્વિતીય સૈવેયકમાં જેમની સ્થિતિ ત્રેવીસ સાગરોપમની છે, તેમની અવગાહુના પણ બે હાથની અને ની છે. દ્વિતીય ગ્રેવેલકમાં જેમની સ્થિતિ ચેવિસ श्री प्रशानसूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy