SearchBrowseAboutContactDonate
Page Preview
Page 728
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद २१ सू० ६ वैक्रियशरीरसंस्थाननिरूपणम् माणरीत्या स्तोका स्तोकतरा चैव वैक्रियशरीरावगाहना भवति, तथाहि-रत्नप्रभायाः प्रथमप्रस्तटे त्रयोहस्ताः, उत्कृष्टेन शरीरप्रमाणा, द्वितीये प्रस्तटे एकं धनुः, एकोहस्तः, सार्दाष्टौ चागुलानि, तृतीये प्रस्तटे एकं धनुः, यो हस्ताः, सप्तदशचाशुलानि, चतुर्थे प्रस्तटे द्वे धनुषी, द्वौ हस्तौ, साकञ्चाङ्गुलम्, पञ्चमे प्रस्तुटे त्रीणि धनूंषि दशाङ्गुलानि, षष्ठे प्रस्तटे त्रीणि धनंषि द्वौहस्तौ सार्दाष्टादशचागुलामि, सप्तमे प्रस्तटे चत्वारि धनूंषि एको हस्त:, अगुलत्रयञ्च, अष्टमे प्रस्तटे चत्वारि धनूंषि त्रयोहस्ताः साकादशचाङ्गुलानि, नवमे प्रस्तटे पञ्चधनूंषि एको हस्तो विंशतिश्चाङ्गुलानि. दशमे प्रस्तटे षड्धपि साईचत्वारि चाङ्गुलानि, एकादशे प्रस्तटे षडूधनूंषि द्वौ हस्तौ त्रयोदश चाशुलानि, द्वादशे प्रस्तटे सप्तधनूंषि साकविंशतिश्चाङ्गुलानि, त्रयोदशे मस्तटे तु पूर्वोक्तप्रमाणैव शरीरावगाहना अवगन्तव्या, तथा च-'रयणाए पढमपयरे हत्थतियं देहउस्सी भणिओ । छप्पन्नंगुलसट्टापयरे पयरे हवइ बुडी' ॥१॥ रत्नायाः प्रथमे प्रतरे हस्तत्रयं देहोच्छ्यो भणितः । षट्पञ्चादशगुलानि इससे पहले के पथडों में अनुक्रम से थोडी-थोडी अवगाहना होती है। वह इस प्रकार है-रत्नप्रभा पृथ्वी के पहले पाथडे में उत्कृष्ट अवगाहना तीन हाथ की, दूसरे पाथडे में एक धनुष एक हाथ और साढे आठ अंगुल की, तीसरे पाथडे में एक धनुष, तीन हाथ और सत्तरह अंगुल की, चौथे पाथडे में दो धनुष, दो हाथ और डेड अंगुल की, पांचवें पाथडे में तीन धनुष और दश अंगुल की, छठे पाथडे में तीन धनुष दो हाथ और साठे अठारह अंगुल की, सातवें पाथडे में चार धनुष, एक हाथ और तीन अंगुल की, आठवें पाथडे में चार धनुष, तीन हाथ तथा साढे ग्यारह अंगुल की नौवें पाथडे में पांच धनुष, एक हाथ और वीस अंगुल की, दशवें पाथडे मे छह धनुष, साढे चार अंगुल की, ग्यारह वें पाथडे में छह धनुष, दो हाथ और तेरह अंगुल की, बारहवें पाथडे में सात धनुष और साढे इक्कीस अंगुल की तथा तेरहवें पाथडे में पूर्वोक्त शरीरावगहना होती है। તે આ પ્રકારે છે–રત્નપ્રભા પૃથ્વીના પહેલા પાડામાં ઉત્કૃષ્ટ અવગાહના ત્રણહાથની, બીજા પાથડામાં એક ધનુષ, એક હાથ અને સાડા આઠ અંગુલની, ત્રીજા પાથડામાં એક ધનુષ ત્રણહાથ, અને સત્તર અંગુલની, ચેથા પાથડામાં બે ધનુષ, બે હાથ, અને દેઢ આંગળની, પાંચમા પાથડામાં ત્રણ ધનુષ અને દશ આંગળની, છ પાથડામાં ત્રણ ધનુષ, બે હાથ અને સાંડા અઢાર અંગુલની સાતમા પાથડામાં ચાર ધનુષ, એક હાથ અને ત્રણ આંગળની, આઠમા પાથડામાં ચાર ધનુષ, ત્રણ હાથ તથા સાડા અગીયાર અંગુલની, નવમા પાથડામાં પાંચ ધનુષ, એક હાથ અને વીસ અંગુલની, દશમા પાથડામાં છ ધનુષ, બે હાથ અને સાડાચાર અંગુલની, અગીયારમાં પાથડામાં છ ધનુષ, બે હાથ અને તેર આંગળની, બારમા પાથડામાં સાત ધનુષ અને સાડી એકવીસ અંગુલની તથા તેરમાં પાથડામાં પૂર્વોક્ત શરીરવગાહના હોય છે. કહ્યું પણું છે श्री प्रशान। सूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy