SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे विधसंस्थानसंस्थितं प्रज्ञप्तम्, 'पज्जत्तापज्जत्ताण वि एवं चेव' पर्याप्तापर्याप्तानामपि मनुष्याणामौदारिकशरीरम, एवञ्चैव--समुच्चय मनुष्योक्तरीत्या षड् विधसंस्थानसंस्थित प्रज्ञप्तम्, गौतमः पृच्छति-'संमुच्छिमाणं पुच्छा' संमूच्छिमानां मनुष्याणामौदारिकशरीरं किं संस्थान संस्थितं प्रज्ञप्तम् ? इति पृच्छा, भगवानाह-'गोयमा !' हे गौतम ! 'हुण्डसंठाणसंठिया पण्णत्ता' संमूच्छिमा अनुष्या हुण्डसंस्थानसंस्थिताः प्रज्ञप्ता:-कथिताः सन्ति ।।०२।। ॥अवगाहना वक्तव्यता ॥ मूलम्-ओरालियसरीरस्स णं भंते । के महालिया सरीरोगाहणा पण्णत्ता ? गोयमा! जहणणेगं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं साइरेग जोयणसहस्सं, एगिदिय ओरालियस्स वि एवं चेव जहा ओहियस्त, पुढविकाइय एगिदियओरालियसरीरस्स णं भंते के महालिया सरीरोगाहणा पण्णत्ता ? गोयमा! जहण्णेणं उक्कोसेणं अंगुलस्स असंखेज्जइभागं, एवं अपजत्तयाण चि, पजत्तयाण वि, एवं सुहुमाणं पज्जत्तापजत्ताणं, बायराणं पजत्तापज्जत्ताण वि, एवं एसो नवओ भेदो जहा पुढविकाइयाणं तहा आउक्काइयाण वि, तेउक्काइयाण वि, वाउकाइयाण वि, वणस्सइकाइयओरालियसरीरस्स णं भंते ! के महालिया सरीरोगाहणा पण्णत्ता? गोयमा! जहण्णेणं अंगुलस्स असंखेजइभागं उक्कोसेणं साइरेंग जोयणसहस्सं,अपजत्तगाणं जहणणेणं उकोसेणं अंगुलस्त असंखेजइभागं, पजत्तगाणं जहण्णेणं अंगुलस्स असंखेज्जइभाग, उक्कोसेणं साइरेगं जोयणसहस्सं, बायराणं जहणणेणं अंगुलस्त असंखेजइभागं, उकोसेणं जोयणसहस्सं सातिरेगं, पजत्ताण वि एवं चेव, अपजत्ताणं जहण्णेणं उक्कोसेणं अंगुलस्स असंखेजइभागं, सुहुमाणं पजत्तापजत्ताणं य तिण्ह वि जहण्णेणं __गौतमस्वामी-हे भगवन् ! संमूर्छिम मनुष्यों का औदारिक शरीर किस संस्थान वाला होता है ? भगवान्-हे गौतम ! संमूर्छिम मनुष्यों का औदारिकशरीर हुड संस्थान वाला होता है। શ્રી ગૌતમસ્વામી-હે ભગવન્! મૂઈિમ મનુષ્યના ઔદ્યારિકશરીર કયા સંસ્થાનવાળાં શ્રી ભગવાન-હે ગૌતમ!મૂર્ણિમ મનુષ્યના ઔદારિક શરીર હુડ સંસ્થાનવાળાં છે. अयछ? श्री. प्रशान। सूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy