SearchBrowseAboutContactDonate
Page Preview
Page 635
Loading...
Download File
Download File
Page Text
________________ ६२२ प्रज्ञापनासूत्रे विविधाकारैर्वा संस्थितं-व्यवस्थितं प्रज्ञप्तम्-कवितम् अस्माभिस्तीर्थद्भिरिति शेषः, जीवजातिभेदेन संस्थानभेदभावात्, गौतमः पृच्छति-'एगिदिय ओरालियसरीरे णं भंते ! कि संठिए पण्णत्ते ? हे भदन्त ! एकेन्द्रियौदारिकशरीरं खलु कि संस्थानसंस्थितं-किमाकारव्यवस्थितं प्रज्ञप्तम् ? भगवानाह-'गोयमा !' गौतम ! 'णाणासंठाणसंठिए पण्णत्ते' एकेन्द्रियौदारिकशरीरं नानासंस्थानसंस्थितम्-अनेकाकारव्यवस्थितं प्रज्ञप्तम्, तथा च पृथियीकायिकादिषु एकेन्द्रियेषु प्रत्येकं संस्थानभिन्नत्वाद् एकेन्द्रियौदारिकशरीरे नानासंस्थानसंस्थितत्वं बोध्यम्, गौतमः पृच्छति-'पुढविकाइयएगिदिय ओरालियसरीरेणं भंते ! किं संठिए पण्णते?' हे भदन्त ! पृथिवीकायिकैकेन्द्रियौदारिकशरीरं खलु भदन्त ! कि संस्थितम्-किमा. कारं प्रज्ञप्तम् ? भगवानाह-'गोयमा हे गौतम ! 'मसूरचंदसंठाणसंठिए पण्णत्ते' पृथिवी. कायिकैकेन्द्रियौदारिकशरीरं मसूर चन्द्रसंस्थानसंस्थितम्-मसूरो धान्यविशेषश्चिपिटाकारोऽन्तोरक्तरूपस्तस्य चन्द्रः- चन्द्राकारम् अर्द्धदलं मसूरदालिकेत्यर्थः तस्येव यत्संस्थानम्-आकारविशेषस्तेन संस्थितम्-व्यवस्थितं प्रज्ञप्तम्, ‘एवं सुहुमपुढविकाइयाणवि बायराणवि एवंचेव, पज्जत्तापज्जत्ताणवि एवंचेव' एवम्-समुच्चय पृथिवी कायिकानामिव सूक्षपपृथिवीकायिकानामपि बादराणामपि पृथिवीकायिकानामौदारिकशरीराणाम्, एवञ्चैव-पूर्वोक्तरीत्यैव मसरचन्द्रसंस्थान अलग-अलग प्रकार का होता है। गौतमस्वामी-हे भगवन ! पृथ्वीकायिक एकेन्द्रियों का औदारिकशरीर किस आकार का कहा गया है ? भगवान्-हे गौतम ! पृथ्वीकायिक एकेन्द्रियों का औदारिक शरीर मसर की दाल के आकार का कहा है । मसूर एक प्रकार का धान्य है जिस का आकार चपटा होता है। यहां मसूर का आधा हिस्सा अर्थात् एक भाग समझना चाहिए जैसे समुच्चय पृथ्वीकायिकों के शरीर का आकार कहा है, उसी प्रकार सूक्ष्म पृथ्वीकायिकों और बादर पृथ्वीकायिकों के औदारिक शरीरों का आकार भी समझ लेना चाहिए । अर्थात् उनके शरीर का संस्थान भी मसूर की दाल અલગ પ્રકારના હોય છે. શ્રી ગૌતમસ્વામી-હે ભગવન્! પૃથ્વીકાયિક એકેન્દ્રિયના દારિક શરીર કેવા આકારના હોય છે ? ભગવાન-હે ગૌતમ! પૃથ્વીકાયિક એકદ્ધિના દારિકશરીર મસૂરની દાળના આકારના કહ્યાં છે. મસૂર એક પ્રકારનું અનાજ છે. જેને આકાર ચપટી હોય છે. અહીં મસૂરને અડધે ભાગ અર્થાત્ એક ફાડ સમજવી જોઈએ. જે સમુચ્ચય પૃથ્વીકાવિકોના શરીરને આકાર કહ્યો છે, એજ પ્રકારે સૂક્ષમ પૃથ્વીકાયિકે અને બાદર પૃથ્વીકાચિકેના દારિકશરીરને આકાર પણ સમજ જોઈએ. श्री. प्रशान। सूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy