SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ प्रमेययोधिनी टीका पद २० स० १० असंश्यायुष्यनिरूपणम् संज्यायुष्यम्, मनुष्यप्रायोग्यमसंज्ञायुष्यं मनुष्पासंघ्यायुष्यम्, देवप्रायोग्यम् असंघ्यायुष्यं देवासंमायुष्यम् अवसेयम्, अथासंइयायुष्यम् असंज्यवस्थाया मनुभूयमानमप्युच्यते किन्तु प्रकृते न तद् विवक्षितमतस्तस्कृतलक्षणसम्बन्धविशेषप्ररूपणार्थमाह-'अन्तण्णी णं भंते ! जीवे किं नेरइयाउयं पकरेइ ? जाव देवाउयं पारेइ ?' हे भदन्त ! असंज्ञी खलु जीवः कि नैरयिकायुष्यं प्रकरोति- बध्नाति ? यावत्-किं तिर्यग्योनिकायुष्यं प्रकरोति ? विवा मनुष्यायुष्यं प्रकरोति ? किंवा देवायुष्यं प्रकरोति बध्नाति ? भगवानाह-'गोयमा !' हे गौतम ! 'नेरइयाउयं पकरेइ जाव देवाउयं पकरेइ' असंज्ञी नैरयिकायुष्यं प्रकरोति-बध्नाति, याक्ततिर्यग्योनिकायुष्यमपि बध्नाति, देवायुष्यमपि बध्नाति, तत्र-'नेरइयाउर्य पकरेमाणे जहण्णेणं दसवाससहस्साई उक्को सेणं पलिओवमस्स असंखेजइभागं पकरेइ' असंज्ञी खलु नैरयिकायुष्यं प्रकुर्वन्-बध्नन् जघन्येन दशवर्षसहस्राणि यावद् बध्नाति एतच्च रत्नप्रभापृथिवी प्रथम प्रस्तटापेक्ष या अबसेयम्, उ कृष्टेन तु नैरयिकायुष्यं वघ्नन् असंज्ञी पल्योपमस्या संख्येयभागं यावत् करोति-बध्नाति, तच्च रत्नप्रभापृथिवी चतुर्थप्रस्तटे मध्यमस्थितिक ___ गौतमस्वामी-हे भगवन् ! क्या असंज्ञो जीव नरकायु यावत् देवायु को अर्थातू नरकायु, तिर्यंचायु, मनुष्यायु एवं देवायु को उपार्जन करता है ? भगवान-हे गौतम ! असंज्ञी जीव नरकायु का, तिथंचायु का, मनुष्यायु का और देवायु का भी उपार्जन करता है । अगर असंज्ञी जोव नारकायु को उपार्जन करे तो जघन्य दश हजार वर्ष की आयु उपार्जन करता है ! यह कथन रत्नप्रभा पृथिवी के प्रथम पाथडे की अपेक्षा से समझना चाहिए। यदि उत्कृष्ट नरकायु को उपार्जन करे तो पल्योपम के असंख्यातवें भाग की आयु उपार्जन करता हैं। यह कथन रत्नप्रभा पृथिवी के चौथे पाथडे के मध्यम स्थिति वाले नारकों की अपेक्षा से समझना चाहिए । रत्नप्रभा पृथ्वी के पहले पाथडे में दश हजार वर्ष की जघन्य स्थिति है और नब्बे हजार वर्ष की उत्कृष्ट स्थिति है। दूसरे पाथडे में પ્રરૂપણાના માટે આ કહેલું છે. શ્રીગૌતમસ્વામી–હે ભગવદ્ શું અસંજ્ઞી જીવ નરકાયું યાવત્ દેવાયુને અર્થાત્ નરકાયું તિર્યંચાયુ. મનુષ્પાયુ તેમજ દેવાયુનું ઉપાર્જન કરે છે? શ્રીભગવાન–હે ગૌતમ! અસંસી જીવ નરકાયુનું તિર્યંચયુનું અને દેવાયુનું પણ ઉપાર્જન કરે છે. અગર અસંજ્ઞી જીવ નરકાયુનું ઉથાર્જન કરે તે જઘન્ય દશહજાર વર્ષનું આયુ ઉપાર્જન કરે છે, આ કથન રત્નપ્રભા પૃથ્વીના પ્રથમ પાથડાની અપેક્ષાથી સમજવું જાઈએ. યદિ ઉત્કૃષ્ટ નરકાયુનું ઉપાર્જન કરે તે પોપમના અસંખ્યાતમાં ભાગ નું આયુ ઉપાર્જન કરે છે આ કથન રત્નમાં પૃથ્વીના ચેથા પાથડાના મધ્યમ સ્થિતિવાળા નારકની અપેક્ષાર્થી સમજવું જોઈએ રત્નપ્રભા પૃથ્વીના પહેલા પાથડામાં દશહજાર વર્ષની જઘન્ય સ્થિતિ છે અને નેવું હજાર વર્ષની ઉત્કૃષ્ટ સ્થિતિ છે. બીજા પાથડામાં દશલાખ श्री. प्रशान। सूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy