SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद २० सू. ८ चक्रवर्तित्षोत्पादनिरूपणम् ____ _५६७ वर्तित्वंल भेत, तथा भवस्वाभाव्यात्, गौतमः पृच्छति-'तिरियमणुएहितो पुच्छ।' तिर्यग्योनिको मनुष्यश्च तिर्यग्योनिकेभ्यो मनुष्येभ्यश्च यथाक्रममन्तरमुवृत्त्य किं चक्रवर्तित्वं लभेत ? इति पृच्छा, भगवानाह-गोयमा !' हे गौतम ! 'णो इणढे समटे' नायमर्थः समर्थः-नोक्ताओं युक्त्योपपन्नः, तथा च तिर्यग्योनिको मनुष्यवानन्तरमुवृत्त्य नो चक्रवर्तित्वं लभेत, गौतमः पृच्छति-'भवणपति वाणमंतरजोइसिय वेमाणिएहितो पुच्छा' हे भदन्त ! भवनपति वानव्यन्ताज्योतिष्कवैमानिकाः किं भवनपतिवानव्यतरज्योतिष्कवैमानिकेभ्योऽनन्तरमुद्धृत्यचक्रवर्तित्वं लभेत ? इति पृच्छा, भगवानाह-'गोयमा !' हे गौतम ! 'अत्थेगइए लभेज्जा, अत्थेगइए नो लभेज्जा' अरत्येक:-कश्चिद् भवनपत्यादि वैमानिकान्तोऽनन्तरमुद्वृत्त्य च्युन्वा च चक्रवर्तित्वं लभेत, अस्त्येकः-कश्चितु चक्रत्वं नो लभेत, 'एवं बलदेवत्तं पि' एवम्-चक्रवर्तित्वोकरीत्या बलदेववमपि रत्नप्रभापृथिवी नैरयिक भवनपति वानव्यन्तर ज्योतिष्क वैमानिकाः केचित् स्वस्वभवेभ्योऽनन्तरमुदवृत्त्य च्युत्वा च लभन्ते केचिन्नो लभन्ते उस भव का स्वभाव ही ऐसा है । गौतमस्वामी-हे भगवन् ! तिर्यग्योनिक और मनुष्य, तिर्यग्योनिक और मनुष्यों से अनन्तर उवर्तन करके क्या चक्रवर्ती हो सकता है ? - भगवान्-हे गौतम ! यह अर्थ समर्थ नहीं है। इस प्रकार तिर्यग्योनिक और मनुष्य अनन्तर उद्वर्तन करके चक्रवर्तित्व नहीं प्राप्त कर सकता। गौतमस्वामी-हे भगवन् ! क्या भवनपति, वानव्यन्तर, ज्योतिष्क और वैमानिक देव अपने भवों से उद्वर्तन करके चक्रवर्ती होते हैं ? भगवान्-हे गौतम ! कोई होते हैं, कोई नहीं होते। चक्रावर्तित्व के समान बलदेवत्व का कथन भी समझना चाहिए, अर्थात् रत्नप्रभा पृथ्वी के नारक, भवनपति, वानव्यन्तर, ज्योतिष्क और वैमानिक કરીને ચક્રવતી પણું નથી પામતા, કેમકે એ ભવ નો સ્વભાવજ એવો છે. શ્રીગૌતમસ્વામી–ભગવન્! તિબેનિક અને મનુષ્ય. તિર્યનિક અને મનુષ્યથી અનાર ઉવર્તન કરીને શું ચક્રવતી થઈ શકે છે? શ્રીભગવાન ગૌતમ! આ અર્થ સમર્થ નથી એ પ્રકારે તિર્યનિક અને મનુષ્ય અનન્તર ઉદ્વર્તન કરીને ચક્રવર્તીત્વ પ્રાપ્ત નથી કરી શકતા. શ્રીગૌતમસ્વામી–ભગવન ! શું ભવનપતિ, વાનવ્યન્તર, જ્યોતિષ્ક અને વૈમાનિક દેવ પિતાપિતાના ભથી ઉદ્વર્તન કરીને ચક્રવતી થાય છે? श्रीभगवान्-गीतम! थाय ४ नथी थता. ચકવર્તાવની સમાન દેવબંલત્વનું કથન પણ સમજવું જોઈએ, અર્થાત્ રત્નપ્રભા પૃથ્વીના નારક, ભવનપતિ, વાનધ્યન્તર તિષ્ક અને વૈમાનિક તિપિતાના ભવેથી અનન્તર ઉદ્વર્તન કરીને અથવા ચુત થઈને બલદેવ થઈ શકે છે. કેઈ નથી થતા. પણ श्री. प्रशान॥ सूत्र : ४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy