SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ ५२४ प्रज्ञापनासूत्रे " समर्थो नो भवेदिति भावः, गौतमः पृच्छति- 'असुरकुमारेणं भंते ? असुरकुमारेहितो अनंतरं उट्टित्ता तेउवाउवेदिय तेइंदिय चउरिंदिस्सु उववज्जेज्जा ? हे भदन्त ! असुरकुमारः खलु असुरकुमारेभ्योऽनन्तर मुदृदृश्य किं तेजस्काधिक वायुकायिकद्वीन्द्रियत्रीन्द्रियचतुरि न्द्रियेषु उपपद्येत ? भगवानाह - 'गोयमा !' हे गौतम ! 'णो इणट्ठे समट्ठे' नायमर्थः समर्थ:नोक्तार्थी युक्त्योपपन्नः, तथा भवस्वा गाव्यात्, 'अवसेसेसु पंचसु पंचिदियतिरिक्खजोणिएस असुरकुमारेसु जहा नेरइओ' अवशेषेषु पञ्चेन्द्रियतिर्यग्योनिकेषु मनुष्येषु वानव्यन्तरेषु ज्यो. तिष्केषु वैमानिकेषु च यथा नैरयिकः प्रतिपादिवस्तथा असुरकुमारोऽपि प्रतिपत्तव्यः, तथा च यथा नैरयिको नैरयिकेभ्योऽनन्त (मुट्ट पञ्चेन्द्रियतिर्यग्योनिकेषु मनुष्येषु च कश्चिदुत्पद्यते कश्चिनोत्पद्यते वानव्यन्तरज्योतिष्कवैमानिकेषु च कश्चिदपि नोत्पद्यते तथैव असुरकुमारोऽपि असुरकुमारेभ्योऽनन्तरमुदवृत्य कथित पञ्चेन्द्रियतिर्यग्योनिकेषु मनुष्येषु चोत्पद्यते कश्चिनोत्पद्यते वानव्यन्तरज्योतिष्कवैमानिकेषु च कचिदपि नोत्पद्यते इति फलितम्, धर्म को श्रवण नहीं कर सकता, क्योंकि वह श्रोवेन्द्रिय से रहित होता है । गौतमस्वामी - हे भगवन् ! क्या असुरकुमार अनन्तर उद्वर्त्तन करके तेज स्काय, वायुकाय, हीन्द्रिय, त्रीन्द्रिय और चतुरिन्द्रियों में उत्पन्न होता हैं ? भगवान् हे गौतम ! यह अर्थ समर्थ नहीं है, अर्थात् असुरकुमार उद्वर्त्तन करके सीधा तेजस्कायिकों वायुकायिकों श्रीन्द्रियो त्रीन्द्रियो और चतुरिन्द्रियो में उत्पन्न नहीं होता। इसका कारण भवका स्वभाव है। शेष पांच में पंचेन्द्रिय तिर्यचो में, मनुष्यों में, वानव्यन्तरों में, ज्योतिष्कों में तथा वैमानिकों में असुर कुमार की वव्यक्तव्यता नैरयिक की वक्तव्यता के समान समझना चाहिए । अर्थात् जैसे कोई नारक, नारकों से निकल कर अनन्तर उद्वर्तन करके - पंचेन्द्रिय तिर्यच योनिकों में और मनुष्यों में उत्पन्न होता है और कोई नहीं भी થાય છે, કિન્તુ તે પણ કૈલિ દ્વારા ઉપર્દિષ્ટ ધર્મનું શ્રવણ નથી કરી શકતા, કેમકે તે શ્રેત્રન્દ્રિયથી રહિત હાય છે. શ્રી ગૌતમસ્વામી-હે ભગવન્ ! શુ' અસુરકુમાર અનન્તર ઉન કરીને તેજસ્કાય, વાયુકાય, દ્વીન્દ્રિય, શ્રીન્દ્રિય અને ચતુરિન્દ્રિયમાં ઉત્પન્ન થાય છે ? શ્રી ભગવાન હૈ ગૌતમ! આ અથ સમ નથી, અર્થાત્ અસુરકુમાર ઉન કરીને सोधा तेन्नस्ठायि, वायुअयि । द्वीन्द्रियो, त्रीन्द्रियो, यतुरिन्द्रियामां उत्पन्न नथी थता. मेनु र भवनो स्वभाव है, शेष यांथभां-पथेन्द्रिय तिर्यथामां, मनुष्याभां, वानબ્યન્તરોમાં, યેતિકામાં તથા વૈમાનિકમાં અસુરકુમારની વક્તવ્યતા નૈરયિકની વક્તવ્યતાના સમાન સમજવી જોઇએ. અર્થાત્ જેવા કાઇ નારક, નારકાથી નિકળીને અનન્તર ઉર્દૂન કરીને-પચેન્દ્રિય તિયચ્ચેનિકમાં અને મનુષ્યેામાં ઉત્પન્ન થાય છે અને કાઈ નથી પશુ ઉત્પન્ન થતા તેમ વાનભ્યન્તરામાં, જાતિપ્કામાં અને વૈમાનિકમાં કાઇ પણ ઉત્પન્ન श्री प्रज्ञापना सूत्र : ४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy