SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद २० सू० ३ नैरयिकाणां नैरयिकादिषु उद्वर्तननिरूपणम् ५९७ वक्तव्यताऽपि वक्तव्येत्यभिप्रायेणाह-'जेणं भंते ! संचाएजा मुंडे भवित्ता आगाराओ अणं. गारियं पव्वात्तए, से णं मणपज्जवनाणं उप्पाडेजा ?' हे भदन्त ! यः खलु नैरयिको मनुष्यो भवन् शक्नुयाद् मुण्डो भूत्वा अगाराद् अनगारिकता प्रवजितुम् स खलु कि मनःपर्यवज्ञानमुत्पादयेत् ? भगवानाह-'गोयमा !' हे गौतम ! 'अथेगइए उप्पाडेजा, अत्थेगइएणो उप्पाडेजा' अस्त्येकः कश्चिन्नैरयिको मनुष्यो भूखा अनगारतामापन्नो मनःपर्यवज्ञानमुत्पाययेत्, अस्त्येकः कश्चित् नो मनापर्यज्ञानमुत्पादयेत्, गौतमः पुनः पृच्छति-'जेणं भंते ! मणपजवनाणं उप्पाडेजा सेणं केवलनाणं उप्पाडेज्जा ?' हे भदन्त ! यः खलु नैरयिको मनुष्यो भूखा मनःपर्यवज्ञानमुत्पादयेत् स खलु कि केवल ज्ञानमुत्पादयेत् ? भगवानाह-गोयमा ' हे गौतम ! 'अत्थेगइए उप्पाडेजा अत्थेगइए णो उप्पाडेजा' अस्त्येकः कश्चिन्नैरयिको मनुष्यो भूत्वा मनःपर्यवज्ञानमुत्पाद्य केवलज्ञानमुत्पादयेत्, अस्त्येक:-कश्चित् पुनर्नोत्पादयेत्, गौतमः पुनः पृच्छति-'जेणं भंते ! केवलनाणं उप्पाडेजा सेणं सिज्झेज्जा बुज्झेज्जा मुच्चेजा सब्ब. दुखाणं अंतं करेजा ?' हे भदन्त ! यः खलु नैरयिको मनुष्यो भूत्वा केवलज्ञानमुत्पादयेत् वक्तव्यता भी कहनी चाहिए, इस अभिप्राय से गौतमस्थामी प्रश्न करते हैं भगवन् जो जीव मुंडित होकर गृहत्याग करके अनगारत्व की प्रव्रज्या अंगीकार कर सकता है, क्या वह मन:पर्यवज्ञान प्राप्त कर सकता है ? __ भगवान्-हे गौतम ! कोई नारक, मनुष्य होकर, अनगार अवस्था प्राप्त करके मनःपर्यवज्ञान प्राप्त कर सकता है, कोई नहीं भी कर सकता है। गौतमस्वामी-हे भगवान् ! जो नारक जीव मनुष्य होकर मनःपर्यवज्ञान प्राप्त करता है वह क्या केवलज्ञान भी प्राप्त करता है? भगवान्-हे गौतम ! कोई प्राप्त करता है, कोई नहीं प्राप्त करता है। गौतमस्वामी-हे भगवन् ! जो नारक जीव मनुष्य होकर केवल ज्ञान प्राप्त करता है, क्या वह सिद्ध, बुद्ध, मुक्त होता है ? सर्व दुःखों का अन्त करता है ? મનુષ્યોમાં બધા ભાવ છે અતઃ મન:પર્યવજ્ઞાન અને કેવલજ્ઞાનની વક્તવ્યતા પણ કરવી જોઈએ. એ અભિપ્રાયથી ગૌતમસ્વામી પ્રશ્ન કરે છે– ભગવન-જે જીવ મુંડિત થઈને ગૃહત્યાગ કરીને અનગારત્વની પ્રવજ્યા અંગીકાર કરી શકે છે. શું તે મન:પર્યવજ્ઞાન પ્રાપ્ત કરી શકે છે? શ્રી ભગવાન-હે ગૌતમ! કઈ નારક, મનુષ્ય થઈને, અનગાર અવસ્થા પ્રાપ્ત કરીને મન:પર્યજ્ઞાન પ્રાપ્ત કરી શકે છે, કેઈ નથી કરી શક્તા. શ્રી ગૌતમસ્વામી–હે ભગવન ! જે નારક જીવ મનુષ્ય થઈને મનપર્યવજ્ઞાન પ્રાપ્ત ४२ छे. ते शुवज्ञान प्राप्त ४२री श छ ? । શ્રી ભગવાન ગૌતમ ! કેઈ પ્રાપ્ત કરે છે, કોઈ નથી પ્રાપ્ત કરતા. શ્રી ગૌતમસ્વામી ભગવદ્ ! જે નારક છવ મનુષ્ય થઈને કેવળ જ્ઞાન પ્રાપ્ત કરે श्री प्रशाना सूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy