SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ ५०२ प्रधापनास्त्रे द्वे वा तिस्रो वा, उत्कृष्टेन विंशतिरेकसमयेन अन्तक्रियां कुर्वन्ति, 'वेमाणिया अट्ठसयं' वैमानिका अनन्तरागता जघन्येन एको वा द्वौ वा त्यो वा, उत्कृष्टेन अष्टोत्तरशतम् एकसमयेन अन्तक्रियां कुर्वन्ति, 'वेमाणिणी भी वीस' वैमानिकस्त्रियः अनन्तरागता जघन्येन एका वा द्वे वा तिस्रो वा, उत्कृष्टेन विंशतिरेकसमयेन अन्तक्रियां कुर्वन्ति ॥ सू० २ ॥ ॥ उद्धृत्तद्वारवक्तव्यता । मूलम्-नेरइए णं भंते ! नेरइएहितो अणंतरं उव्वट्टित्ता नेरइएसु उववज्जेज्जा ? गोयमा ! णो इणटे समटे, नेरइए णं भंते ! नेरइएहितो अणंतरं उबट्टित्ता असुरकुमारेसु उववज्जेज्जा ? गोयना ! नो इण? समटे, एवं निरंतरं जाव चउरिदिएसु पुच्छा, गोयमा ! नो इणटे समटे, नेरइएगंभंते ! नेरइएहितो अगंतरं उध्वद्वित्ता पंचिंदियतिरिक्खजोणिएसु उववज्जेजा, अत्थेगइए उववज्जेज्जा अत्थेगइए णो उववज्जेजा, जे णं भंते! नेरइएहितो अणंतरं पंचिंदियतिरिक्खजोणिएसु उववज्जेज्जा, सेणं भंते! के वलिपन्नत्तं धम्मं लभेजा सवणयाए ? गोयमा ! अत्थेगइए लभेजा, अत्थेगइए णो लभेज्जा, जे णं भंते ! केवलिपन्नत्तं धम्मं लभेज्जा सवणयाए, से णं केवलं बोहिं बुझेजा ? गोयमा ! अत्थेगइए बुज्झेज्जा अत्थेगइए णो बुज्झेजा, जे णं भंते ! केवलं बोहि बुझेजा, से गं सद्दहेजा पत्तिएज्जा रोएज्जा ? गोयमा ! सद्दहेजा पत्तिएज्जा रोएजा, जे णं भंते ! सदहेजा पत्तिएजा रोएज्जा से णं आभिणिबोहियनाण सुयणाणाई उप्पाडेज्जा ? हंता, गोयमा ! उप्पाडेज्जा, जे गंभंते! आभिणिबोहियणाण सुयनाणाई उप्पाडेज्जा से णं संचाएज्जा सीलं वा वयं वा गुणं वा वेरमणं वा पञ्चक्खाणं वा पोसहवासं वा पडिबज्जित्तए ? गोयमा ! अत्यंगइए संचाएज्जा, अत्थेगइए णो संचाएज्जा, जे णं भंते ! संचाएज्जा सीलं वा जाव पोसहोववासं वा पडिवज्जित्तए से णं ओहिनाणं सौ आठ एक समय में अन्तक्रिया करते हैं। वैमानिक देवियां जघन्य एक, दो या तीन और उत्कृष्ट वीस एक समय में अन्तक्रिया करती हैं। યા ત્રણ અને ઉત્કૃષ્ટ એકસે આઠ એક સમયમાં અન્તક્રિયા કરે છે. વૈમાનિક દેવિયે જઘન્ય એક, બે યા ત્રણ અને ઉત્કૃષ્ટ વીસ એક સમયમાં અન્તકિયા કરે છે. श्री. प्रापन। सूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy