SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद १८ सू० १४ भाषाद्वारनिरूपणम् ४६७ वणस्सइकालो' जघन्येन अन्तर्मुहूर्तम् उत्कृष्टेन वनस्पतिकाल:-अनन्तकालपर्यन्तमित्यर्थः कायापरीतः स्वपर्यायविशिष्टो निरन्तरमवतिष्ठते, तथा च कायापरीतः कश्चिद् यदा प्रत्येकशरीरिभ्य उदवृत्त्य निगोदेषु उत्पद्यते तत्र चान्तर्मुहूर्तमवस्थाय पुनरपि प्रत्येकशरीरिषु उत्पद्यते तदा जघन्ये नान्तर्मुहूर्तम्, उत्कृष्टेन तु पूर्वोक्तवनस्पतिकालात्मकानन्तकालपर्यन्तं ततः परमवश्यं तत उद्वर्तनासंभवात, गौतमः पृच्छति-'संसार अपरित्ते णं पुच्छा' हे भदन्त ! संसारापरीत:-संसारापरीतत्वपर्यायविशिष्टः सन् कियत्कालपर्यन्तं निरन्तरमवतिष्ठते ? इति पृच्छा, भगवानाह-'गोयमा!' हे गौतम ! 'संसार अपरिते दुविहे पण्णत्ते' संसारापरीतो द्विविधः प्रज्ञप्तः, 'तं जहा-अगाईए वा सज्जवसिए, अणाईए वा अपज्जवसिए' तद्यथा-अनादिको वा सपर्यवसितः अनादिको वा अपर्यवसितश्च, तत्र यः कदाचिदपि नो संसारव्यवच्छेदं विधास्यति सोऽनाद्यपर्यवसितो व्यपदिश्यते, यस्तु संसार व्यवच्छेदं करिष्यति सोऽनादिसपर्यवसितो गौतमस्वामी-हे भगवन् ! काय-अपरीत कितने काल तक लगातार कायअपरीत रहता.है। भगवान् हे गौतम ! जघन्य अन्तर्मुहूर्त तक और उत्कृष्ट वनस्पतिकाल तक अर्थात् अनन्त काल तक काय अपरीत निरन्त कायअपरीत पर्याय से युक्त रहता है। जब कोई जीव प्रत्येक शरीर से उद्वर्तन करके निगोद में उत्पन्न होता है और वहां अन्तर्मुहर्त तक ठहर कर पुनः प्रत्येकशरीरी पर्याय में उत्पन्न हो जाता है, उस समय जघन्य अन्तर्मुहूर्त होता है । उत्कृष्ट वनस्पति काल जितना अनन्त काल समझना चाहिए, उस के बाद अवश्य ही उद्वर्तना हो जाती है। गौतमस्वामी-भगवन् ! संसारापरीत जीव कितने काल तक संसारअपरीत पर्याय वाला रहता है? भगवान हे गौतम ! संसारापरीत दो प्रकार के हैं, यथा-अनादि सान्त और अनादि अनन्त । जिसके संसार का कदापि विच्छेद नहीं होगा वह अनादि કરીને સંસારને પરિમિત નથી કરેલ, તે સંસાર અપરીત કહેવાય છે. શ્રીગૌતમસ્વામી–હે ભગવન્! કાયઅપરીત કેટલા કાળ સુધી નિરન્તર કાયઅપરીત રહે છે? શ્રી ભગવાન –હે ગતમ! જઘન્ય અન્તર્મુહૂર્ત સુધી અને ઉત્કૃષ્ટ વનસ્પતિકાળ સુધી અર્થાત્ અનન્તકાળ સુધી કાયાપરીત નિરન્તર કાય અપરીત પર્યાયથી યુક્ત રહે છે. જ્યારે કોઈ જીવ પ્રત્યેક શરીરથી ઉદ્વર્તન કરીને નિગોદમાં ઉત્પન્ન થાય છે અને ત્યાં અન્તર્મુહૂર્ત સુધી રહીને પુનઃ પ્રત્યેક શરીરી પર્યાયમાં ઉત્પન્ન થઈ જાય છે, તે સમયે જઘન્ય અન્તમુહૂર્ત થાય છે. ઉત્કૃષ્ટ વનસ્પતિકાળ જેટલે અનન્તકાળ સમજવો જોઈએ, તેના પછી અવશ્ય ઉદ્વર્તાના થાય છે. શ્રી ગૌતમસ્વામી-હે ભગવન ! સંસારઅપરીત જીવ કેટલા કાળ સુધી સંસાર અપરીત પર્યાયવાળા રહે છે? श्री प्रशानसूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy