SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ ३९५ प्रमेयबोधिनी टीका पद १८ सू० ६ वेदद्वारनिरूपणम् यितुमाह-इथिवेदेणं भंते ! इत्थिवे देत्ति काल भो केवच्चिरं होइ ?' हे भदन्त ! स्त्रीवेदः खलु 'स्त्रीवेद' इति-स्त्री वेदत्वपर्याय विशिष्टः सन् कालतःकालापेक्षया किच्चिरं-कियत्का. लपर्यन्तमव्यवच्छेदेन भवति-अवतिष्ठते ? भगवान् प्रथम प्रकारमाह-'गोयमा !' हे गौतम ! 'एगेणं आदेसेणं जहण्णेणं एकं समयं, उक्कोसेणं दसुत्तरं पलि भोवमसयं पुवकोडिपुतुत्तमन्भहियं ?' एकेन आदेशेन भङ्गेन प्रकारेणेत्यर्थः, जघन्येन एक समयम, उत्कृष्टेन दशोत्तरं पल्योपपशतं पूर्वकोटीपृथक्त्वाभ्यधिकं यावत् कश्चित् स्त्रीवेदको जीवः स्त्रीवेदकत्वपर्यायविशिष्टः सन् अवतिष्ठते अथ द्वितीयं प्रकारं प्ररूपयितुमाह-'एगेणं आदेसेणं जहण्णेणं एग समयं उक्कोसेणं अठ्ठारसपलिभोवमाई पुवकोडिपुहुत्तमभहियाइं २' एकेन-द्वितीये नेत्यर्थः, आदेशेनप्रकारेण जघन्येन एकं समयम्, उत्कृष्टेन अष्टादशपल्योपमानि पूर्वकोटी पृथक्त्वाभ्य. धिकानि यावत् स्त्री वेदकः कश्चित् स्त्रीवेदकत्वपर्यायविशिष्टः सन् अवतिष्ठते तथाचात्र सर्वत्रापि जघन्येन समयमात्रमवसेयम्-तथाहि-काचिद् वनिता उपशमश्रेण्यां वेदत्रयोपशमसपर्यवसित सवेदक का सिद्ध होता है स्त्रीवेद के विषय में पांच आदेश अर्थात् पांच अपेक्षाएं या प्रकार हैं। उनका निरूपण किया जाता है: गौतमस्वामी-हे भगवन् ! स्त्री वेदी जीव कितने काल तक निरन्तर स्त्री वेदी बना रहता है ? भगवान्-हे गौतम! एक प्रकार से जघन्य एक समय तक और उत्कृष्ट पूर्वकोटि पृथक्त्व (दो करोड पूर्व से लगाकर नौ करोड पूर्व तक) अधिक एक सौ दश पल्योपम तक कोई स्त्रीवेदी जीव निरन्तर स्त्री वेदी बना रहता है (१) दूसरा प्रकार दिखलाते हैं एक आदेश से जघन्य एक समय तक और उत्कृष्ट पूर्वकोटि पृथक्त्व अधिक अठारह पल्योपम तक कोइ स्त्रीवेदी जीव स्त्रीवेदी लगातार बना रहता है। कोई स्त्री उपशमश्रेणी में तीनों वेदों का उपशम જીવેદના વિષયમાં પાંચ આદેશ અર્થાત્ પાંચ અપેક્ષાઓ અગર પ્રકાર છે. તેને નિરૂપણ કરાય છે. શ્રી ગૌતમસ્વામી–હે ભગવન ! વેદી જીવ કેટલા કાળ સુધી નિરતર સ્ત્રીવેદી બની રહે છે? શ્રી ભગવાન હે ગૌતમ! એક પ્રકારથી જઘન્ય એક સમય સુધી અને ઉત્કૃષ્ટ પૂર્વ કોટિ પૃથકત્વ (બે કરડ પૂર્વથી આરંભીને નવ કરોડ પૂર્વ સુધી) અધિક એકાદશ પલ્યોપમ સુધી કઈ સ્ત્રીવેદી જીવ નિરન્તર સ્ત્રીવેદી બની રહે છે. (1) બીજે પ્રકાર બતાવે છે-એક આદેશથી જઘન્ય એક સમય સુધી અને ઉત્કૃષ્ટ પૂ કેટિ પૃથકત્વ અધિક અઢાર પલ્યોપમ સુધી કોઈ સ્ત્રીવેદી જીવ સ્ત્રીવેદી નિરન્તર બની રહે છે. કોઈ સ્ત્રી ઉપશમ શ્રેણીમાં ત્રણે વેદને ઉપશમ કરીને અદક પર્યાય પ્રાપ્ત કરી લે. શ્રી પ્રજ્ઞાપના સૂત્ર : ૪
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy